A 200-8 Tantrarājatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 200/8
Title: Tantrarājatantra
Dimensions: 27 x 11 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/246
Remarks:


Reel No. A 200-8

Inventory No. 75316

Title Tantrarājatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 27.0 x 11.0 cm

Binding Hole

Folios 118

Lines per Folio 11–13

Foliation figures in the both margin of the verso under the abbreviation taṃtra. mu. in the left-hand margin

Scribe Śāvaladāsa Kāyastha

Date of Copying SAM (NS) 175

Place of Copying Rāmanagara

Place of Deposit NAK

Accession No. 1/246

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ

anādyaṃto ʼparādhīnaḥ svādhīna bhuvanatrayaḥ ||
jpatya (!) virato vyāptaviśvaḥ kālo vināyakaḥ || 1 ||

bhagavat sarvvataṃtrāṇi bhavatoktāni me purā ||
nityānāṃ ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ || 2 ||

teṣām anyonyasāpekṣāt jāyate mativibhramaḥ |
tasmāt tu nirapekṣaṃ me taṃtraṃ tāsāṃ vada prabho || 3 || (fol. 1v1–5)

End

nā yācate nāstikāya na lubdhāya na mānine |
na pāpāya na cittāya nādakṣāya na bhedine || 99 ||

yas taṃtram etat sakalaṃ nityā vidyās tu ṣoḍaśa ||
śaktyā saṃgṛhya vidhivad bhajate samadaṃśakaḥ || 100 ||

śivatatvamayī vyāptir iti samyaksamīritā ||
asyātiphālanāc citte tatratvaṃ (!) svātmasmatkṛtam (!) || 101 || (fol. 118r10–12)

Colophon

iti ṣoḍaśanityātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarāje ṣaḍviṃśaṃ (!) paṭalam || 36 ||

graṃthasaṃkhyā sahastracatuṣṭyaṃ taṃtrarājamula 4001 saṃvat 175 śāke lekhaka śāvaladāsakāetha (!) vāsirāmanagara || (fol. 118r12–13)

Microfilm Details

Reel No. A 200/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 12-09-2005

Bibliography