A 201-2 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 201/2
Title: Ṣoḍaśanityātantra
Dimensions: 31 x 9 cm x 100 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1995
Remarks: up to paṭala 23; 159 folios


Reel No. A 201-2

Inventory No. 67735

Title Ṣoḍaśanityātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/1995

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paridevatāyai ||

anādyaṃto parīdhīnaḥ svādhīna bhuvanatrayaḥ ||
jagaty avirato vyāpta viśvakālo vināyakaḥ || 1 ||

bhagavan sarvvatantrāṇī bhavatoktāṇI me purā ||
nityānāṃ ṣoḍaśānāṃ ca navatantantrāni kṛtsnaśaḥ || 2 ||

teṣām anyonyasāpekṣāj jāyate mativibhramaḥ ||
tasmān tan nirapekṣaṃ me tantraṃ tāsāṃ vada prabho || 3 || (fol. 1v1–3)

End

tad yantra (!) prāgvvad akhilaṃ viniyogeṣu yojitaṃ |
nāsādhyam astu bhuvane vidyāyā (!) siddhayānayā || 100 ||

manas tatvamayī vyāptīr iti samyak samīritā
asyāni phālanāc cite tat tatvaṃ svānmasātkṛtaṃ ||101 || (fol. 170v3–4)

Colophon

iti ṣoḍaśanityā tantreṣu śrīkādimate trayoviṃśaṃ paṭalaṃ || (fol. 170v4–5)

Microfilm Details

Reel No. A 201/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005

Bibliography