A 202-3 Saubhāgyaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 202/3
Title: Saubhāgyaratnākara
Dimensions: 26.5 x 8.5 cm x 283 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 782
Acc No.: NAK 5/6194
Remarks:


Reel No. A 202/3

Inventory No. 64165

Title Saubhāgyaratnākara

Remarks

Author Vidyānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.5 x 8.5 cm

Binding Hole(s)

Folios 283

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ratnā. and in the lower right-hand margin

Scribe Viśvanātha Ūpādhyāya

Date of Copying NS 782

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/6194

Manuscript Features

Excerpts

Beginning

ṣṭhataḥ kecit pārśvayor iti kecana |

tattvaṃ sākṣātam iti ca vivadanti parasparaṃ |

sa dvidhā manasāpyādyair gguṇair vvikhyātamānavaḥ |

ittham ittham idaṃ tattvaṃ jñānair dūrasthaḥ kathyate |

pratyakṣagrahaṇaṃ nāsti varttao(!) grahaṇaṃ priye |

evaṃ ye śāstrasaṃmūḍhās te dūrasthā na saṃśayaḥ |

idaṃ jñānam idaṃ jñeyaṃ sarvvadā śrotum icchati |

divyavarṣasahasran tu śāstrāntaṃ naiva gacchati |

bahuvedapurāṇāni svastyāyur vighnakoṭayaḥ |

tasmāt sāraṃ na jānīyāt kṣīraṃ haṃsa ivāmbhasaḥ |

abhyasya sarvvaśāstrāṇi tattvaṃ jñātvā tu buddhimān |

palālam iva dhānyārthī sarvvaśāstrāṇi saṃtyajet || (exp. 4t1–4)


End

mānasaṃ paramotkṛṣṭaṃ yoginām iti tatsthitiḥ ||

tasmāt sarvaprayatnena mānasaṃ kramam ācaret |

ityanyoṣṭavidhiḥ ||

iti gaditam aśeṣaṃ traipurabrahmavidyā

yajanajapadūtānāṃ śāstradṛṣṭaṃ vidhāna ||

guruvaraṇasarojārādhanāl labhyam etat

paśuṣu paramagopyaṃ bhāvitaṃ siddhasaṃghaiḥ

śrīvidyātatvavettā jagatikaruṇayopāttakāyaḥ śivāya

sa śrīmān suṃdarākhyaḥ kṣitisutatilakaḥ saccidānaṃdanāthaḥ ||

tacchiṣyaḥ śrīnivāso iviḍaviṣayajas tatprasādāptatattvaḥ

śrīvidyānaṃdanāthaḥ paraśivavacasāṃ bhāvavettā vidhāyī

saubhāgyaratnākaranāmadheya

saubhāgyavidyā pi sumaṃtraratnaiḥ |

alaṃkṛtaṃ graṃthavaraṃ taraṃgaiḥ

suśobhitaṃ śaivasutatvasakhyaiḥ |

adhyāpayann ātmavidātmaśiṣyān

abhyarthito nyair api tān aduṣṭān |

kṣetre vimukte śivarājadhānyām

āste nijārādhya nideśavarttī |

yathā pitror mude bhūyād aślīlam api bhāṣitaṃ ||

bālasya mahatām astu mamā pi bhaṇitaṃ tathā || ||

tyaktvā kulaṃ kulavadhuḥ puramadhyavīthyāṃ

gatvā kulaṃ madhu nipīya yathepsitaṃ yā

mattā enaṃ puruṣam ety atadīyasaṃgāt

bhūktvā punaḥ svakulam eti punātu sā māṃ || ||

śrīvidyānaṃdanāthena śivayoḥ priyasūnunā ||

kṛte saubhāgyaratnād yo ṣaṭtriṃśo gāt taraṃgakaḥ || || (exp. 239b6–240t8)


Colophon

iti śrīsaccidānaṃdanāthacaraṇāraviṃdadvaṃdvānte vā siro śrī śrī vidyānaṃdanāthena kṛte saubhāgyaratnākare ṣaṭtriṃśas taraṃgaḥ || ❁ ||

samvat 782 śrīvaṇa śuklapratipadyān tīthau puṣyānakṣatre yakṣe yoge ādityadine thva kuhnu coye dhunakā tho saṃphuli co yāthaṃ puṇyaṃ thivaṃ tāyā brāhmaṇa śrībhākuṃtuna coyā va śrī caravanihma śrī upādhyā śrīviśvanāthaṃ jūyāta viyā juro || ❖ || śubha sarvvadāmastu || (exp. 240t8–b4)

Microfilm Details

Reel No. A 202/3

Date of Filming 10-11-1971

Exposures 242

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 21-12-2011

Bibliography