A 202-4 A 203-1 Saubhāgyaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 202/4
Title: Saubhāgyaratnākara
Dimensions: 34 x 15 cm x 247 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4663
Remarks: cotinues to A 203/1


Reel No. A 202/4_A 203/1

Inventory No. New

Title Saubhāgyaratnākara

Remarks

Author Vidyānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 15.0 cm

Binding Hole(s)

Folios 247

Lines per Folio 11–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sau. ra. and in the lower right-hand margin

Scribe Devindra Raja

Date of Copying NS 951

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/4663

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavatyai || ||

prāraṃbhabharaṇe bhaṃge yan madasyandabindavaḥ |

kāraṇāni prayaścaṃsyaṃ (!) tam vande vāraṇānanaṃ |

saccidānandanāthāṃghrisarorūhayugaṃ bhaje ||

yatkaṭākṣakṣaṇotkṣepāt śivo haṃ paṃcakṛtyakṛt |

prakāśarūpāprathame prayāṇe mṛtarūpiṇī ||

pratiprayāṇe tām antaḥ padavyāṃ citkalāṃ bhaje |

ālokya sarvvatantrāṇi yāmalādīny aśeṣataḥ ||

jñātvā gurumukhāt teṣāṃ rahasyārthāṃś ca tattvataḥ | (fol. 1v1–4)


End

yathā pitror mude bhūyād aśī(!)ṣṭam api bhāṣitaṃ |

bālasya mahatām etat tathāpi bhāṣitaṃ mama ||

tyaktvā kulaṃ kulavadhū puramadhyavīthyāṃ

gatvākulaṃ madhu nipīya yathepsitaṃ yāḥ |

mattāpanaṃ puru[[ṣa]]m etyadīya |

saṅgāt punaḥ svakulameti punātu sā māṃ || || (fol. 247r3–5)


Colophon

iti śrīvidyānandanāthena śivayoḥ priyasūnunā ||

kṛtasaubhāgyaratnāḍhyau ṣaṭtriṃśattaraṃgakaḥ ||

iti śrīsaccidānandanāthacaraṇāravindadvandānte vāsinā śrīśrīvidyānandanāthena kṛte saubhāgyaratnākare ṣaṭtriṃśat taraṃgaḥ || ||

samvat 951 āṣāḍha śukla || dvādaśī || bṛhaspativāra || thva kuhnu daivajña devindrarājena ratnākarasaṃpūrṇṇa liṣitaṃ samāptaḥ || || śubham || || (fol. 247r5–8)

Microfilm Details

Reel No. A 202/4_A 203/1

Date of Filming 10-11-1971

Exposures 230 + 29 = 259

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 27-12-2011

Bibliography