A 203-2 Siddhilakṣmyayutākṣaramālāmantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/2
Title: Siddhilakṣmyayutākṣarī
Dimensions: 24 x 9 cm x 68 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/37
Remarks: subject uncertain; or °akṣaramahāmantra, as Kālānalat.; A1275/19-1


Reel No. A 203/2

Inventory No. 65215

Title Siddhilakṣmyayutākṣaramālāmantra

Remarks extracted from the Kālānalatantra

Author

Subject Tāntrika Karmakāṇḍa/Stotra?

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 9.0 cm

Binding Hole(s)

Folios 69

Lines per Page 6

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/37

Manuscript Features

Fol. 26 has been mentioned twice to the two successive folios.

The following information is given in the PTL:

or °akṣaramahāmantra, as Kālānalat.; A1275/19-1

There are two exposures of fols. 28v–29r, 39v–40r and 46v–47r.

Excerpts

Beginning

❖ phreṁ ▒ ▒ ||

oṁ hrīṁ mahācaṇḍayogeśvari(!) jvālitamukhī jvālājihvā jihvodarī bhīme mahābhīmabhīṣaṇi laṃbodari visvāntakī kālagrāsanisūdani hā4sini mahābhairavi mahāmaśmaśānabhīmavāsini hūṁ caṇḍamukhi mahācaṇḍayogeśvari hrīṁ ▒ ▒ phaṭ 5 (fol. 1v1–5)


End

aiṁ ha laukikapāralaukikādicaturvvargaphalasādhanī mahāmāyā saumyo(gra)rūpā prativyaktisvasvamanorathapūraṇī ▒ pratyaṃgire devi tubhyaṃ namaḥ phaṭ svāhā pratyaṃgire devi tubhyaṃ namaḥ phaṭ svāhā pratyaṃgire devi tubhyaṃ namaḥ phaṭ svāhā || || (fol. 67v6–68r3)


Colophon

iti śrīkālānalatantre siddhilakṣmyayutākṣaramālāmantraḥ samāptaḥ || ||

vivāpadeśaṃ yaḥ paśye, paṭhe vā śṛṇuyād api | ayutā ‥siddhilakṣmyāḥ śa mṛtyuvaśam āpnuyāt ||

na deya pustakam idaṃ prāṇāntenāpi nārada || lobhād vāpi bhayād vāpi sva ‥ para ‥ ‥‥ cāmantraṃ ‥ ‥ ‥ dena ‥ mūrtti hṛhṇiyād ya prayacchati || kalpakoṭi ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ cyate || <ref> The colophon is written in corrupt Sanskrit</ref> || (fol. 68r3–68v3) <references/>


Microfilm Details

Reel No. A 203/2

Date of Filming 10-11-1971

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 13-06-2012

Bibliography