A 204-11 Tantrasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 204/11
Title: Tantrasāra
Dimensions: 30.5 x 10 cm x 447 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1700
Acc No.: NAK 4/138
Remarks: b Kṛṣṇānanda Vāgīśa; script: DB

Reel No. A 204/11

Inventory No. 75372

Title Tantrasāra

Remarks

Author Kṛṣṇānanda “Vāgīśabhaṭṭācārya”

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.5 x 10.0 cm

Binding Hole(s)

Folios 441

Lines per Page 7–9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation taṃ. sā. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying ŚS 1700 (vyomavyomamunīṃdusammitaśake)

Place of Copying

King Kīrtti Varmā

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/138

Manuscript Features

Fols. 3, 4, 179 and 280–282 are missing.

Fols. 65 and 66 seem to be copied with a different hand.

There are two exposures of fols. 80v–81r, 169v–171r and 242v–243r.

Excerpts

Beginning

|| || oṁ śrīgaṇeśāya namaḥ || ||


natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ

guruṃ ca jñānadā[[tā]]raṃ kṛṣṇānaṃdena dhīmatā || 1 ||


tattadgraṃthagatādvākyān nānārthaṃ pratipadya ca

saukaryārthaṃ ca saṃkṣepāt taṃtrasāraḥ pratanyate || 2 ||


ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ

śāntodāttaḥ kulīnaś ca vinītaḥ śuddhaveṣavān


śuddhācāraṃ supratiṣṭhaḥ śucir dakṣaḥ subuddhimān

āśramī dhyānaniṣṭhaś ca maṃtrataṃtraviśāradaḥ


nigrahānugrahe śakto gurur ity abhidhīyate


iti gurulakṣaṇaṃ


śāṃto vinītaḥ śuddhātmā śraddhāvān dhāraṇakṣamaḥ

samarthaś ca kūlinaś ca prājñaḥ saccarito yatī(!) |


evam ādiguṇair yuktaḥ śiṣyo bhavati nānyathā

gurutā śiṣyatā vāpi tayor vatsaravāsataḥ (fol. 1v1–5)


End

vedārthasāraviparītavilokanena

†proyo† ʼbhavad yajanalokam avekṣya mātaḥ |

tadgūḍhakūṭavisadīkaraṇena jātā

†kṣosān† kṣamasva tava pādayugeṣu yāce |


yad yan mayātmasuvimūḍhabuddhyā

spaṣṭīkṛtaṃ guhyatamaṃ ca taṃtre |

kṣaṃtavyam etat karuṇānidhāna

krodho na cārhaḥ khalu pāmareṣu |


śrīkṛṣṇānaṃdavāgīśabhaṭṭācāryyasya saṃgraham |

tajjña adhītaśāstrāṇi dhīrā dhyāyaṃtu sāṃpratam || ❁ || (fol. 447r2–5)


Colophon

iti śrīmahāmahopādhyāyaśrīkṛṣṇānaṃdavāgīśabhaṭṭācāryakṛtaṃ taṃtrasāraṃ samāptam || || śubham |


svasti śrīkṣitipālapālimukuṭabhrājacchirodīpakaiḥ

†sān†nīrājitapādapaṃkajayugaśrīkīrttiva[r]mmājñayā |

vyomavyomamunīṃdusammitaśake mārge kujāherjune

pakṣe do ʼlikhi taṃtrasāram akhilaṃ śrīvallabhākhyadvijaiḥ || (fol. 447r5–7)

Microfilm Details

Reel No. A 204/11

Date of Filming 12-11-1971

Exposures 448

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-06-2012

Bibliography