A 204-12 to A 205-1 Kālānalatantra
Manuscript culture infobox
Filmed in: A 204/12
Title: Kālānalatantra
Dimensions: 37 x 10 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/266
Remarks: Continues to A 205/1.
Reel No. A 204-12 to A 205-1
Inventory No. 28967
Title Kālānalatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari + Newari
Material paper
State incomplete, damaged
Size 37.0 x 10.0 cm
Binding Hole
Folios 71
Lines per Folio 9
Foliation numbers in right margins of the verso
Place of Deposit NAK
Accession No. 3-266
Manuscript Features
Excerpts
Beginning
❖ oṃ namaścaṇḍakāpālinyai
gate kṛta yugasyārddha bhagavānnīlalohitaḥ ||
nāradāya vadaspṛṣṭastantaṃ kālānalaṃ paraṃ ||
śāṇḍilyāya sacovāa devalāya sitāya ca ||
meru pṛṣṭhe sukhāsīnā netānāṃgirasaḥ kaviḥ ||
abhyā jagāma samvartto jijñāsustantramuttamam |
kālānalāvyaṃ gopyaṃ yāmalādudṛtaṃ hi yat || ||
samvartta uvāca || (fol. 1v1–3)
End
bahu putra gajāśvānam īśvaro dhārmika kṛtī(!)
sarvavatāṃ sāmānyaḥ sadhano na ca dhanādhipaḥ |
bahu kiṃ kathyate tasya paṭhatastavam uttamam ||
na kiṃcid ullabhaṃ loke yadhanmanasi kalpitam ||
aśraddhayā śraddhayā vā śṛṇuyādathavā paṭhet ||
durgā durgaśataṃ nītvā(!) prāpnayānmokṣamuttmam || || (fol. 71v3–5)
Colophon
iti śrī nailalohitīye kālānalataṃtre śrīsiddhilakṣmyā sahastranāmastrotra kathanaṃ nāma paṃcaviṃśatitama paṭalaḥ samāptaḥ || (fol. 71v5–6)
Microfilm Details
Reel No. A 204/12–A 205/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 19-07-2005