A 204-12 to A 205-1 Kālānalatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 204/12
Title: Kālānalatantra
Dimensions: 37 x 10 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/266
Remarks: Continues to A 205/1.


Reel No. A 204-12 to A 205-1

Inventory No. 28967

Title Kālānalatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari + Newari

Material paper

State incomplete, damaged

Size 37.0 x 10.0 cm

Binding Hole

Folios 71

Lines per Folio 9

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 3-266

Manuscript Features

Excerpts

Beginning

❖ oṃ namaścaṇḍakāpālinyai

gate kṛta yugasyārddha bhagavānnīlalohitaḥ ||
nāradāya vadaspṛṣṭastantaṃ kālānalaṃ paraṃ ||

śāṇḍilyāya sacovāa devalāya sitāya ca ||
meru pṛṣṭhe sukhāsīnā netānāṃgirasaḥ kaviḥ ||

abhyā jagāma samvartto jijñāsustantramuttamam |
kālānalāvyaṃ gopyaṃ yāmalādudṛtaṃ hi yat ||    ||

samvartta uvāca || (fol. 1v1–3)

End

bahu putra gajāśvānam īśvaro dhārmika kṛtī(!)
sarvavatāṃ sāmānyaḥ sadhano na ca dhanādhipaḥ |

bahu kiṃ kathyate tasya paṭhatastavam uttamam ||
na kiṃcid ullabhaṃ loke yadhanmanasi kalpitam ||

aśraddhayā śraddhayā vā śṛṇuyādathavā paṭhet ||
durgā durgaśataṃ nītvā(!) prāpnayānmokṣamuttmam ||    || (fol. 71v3–5)

Colophon

iti śrī nailalohitīye kālānalataṃtre śrīsiddhilakṣmyā sahastranāmastrotra kathanaṃ nāma paṃcaviṃśatitama paṭalaḥ samāptaḥ || (fol. 71v5–6)

Microfilm Details

Reel No. A 204/12–A 205/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 19-07-2005