A 204-2 Satkarmaratnāvalīpuraścaraṇaprakaraṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 204/2
Title: Satkarmaratnāvalīpuraścaraṇaprakaraṇa
Dimensions: 36 x 14 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6512
Remarks:


Reel No. A 204-2

Inventory No. 63680

Title Satkarmaratnāvalīpuraścaraṇaprakaraṇa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Illustrations pictres in two papers

Place of Copying Kantipur

King Girvanayuddhaviravikrama Sahadeva

Place of Deposit NAK

Accession No. 5/6512

Manuscript Features

Excerpts

Beginning

atha caturliṅgādbhavaṃ laiṅge ||

rekhās tv aṣṭādaśa (!) proktāś caturliṅgasamudbhave ||
koṇendus tripudaḥ śvetās tripadaiḥ kṛṣnvaśṛṅkhalāṃ ||

vallīsaptapadānīlābharaṃ raktaṃ catuṣpadaṃ |
bhadrapārśvair mahārudraṃ kṛṣṇam aṣṭādaśaiḥ padaiḥ ||

śīvasya pārśvato vyāpīṃ kuryāt pañcapadāṃ sitām ||
padam ekan tathā pītaṃ bhadravāṇyos tu madhyataḥ || (fol. 53?49r1–5)

End

u ū o ga ja ḍa da va lāḥ pārthivāḥ ṛ ṛ au gha jha ḍha dha va sā vāruṇāḥ | lṛ lṛ aṃ ṅa ña ṇa na ma śahānābhasāḥ | paṃcabhasvā iti a I u ṛ lṛ viṃ dvaṃ tā amaṃtāḥ saṃdhisambhavā e ē o au | svanāmādyakṣarāṇāṃ tu mitraṃ vāsa………….||| (fol. 90v10–15)

Colophon

|| iti śrī girirājacakracūḍāmaṇinaranārāyaṇety ādivividhavirudāvalīvirāamānamānonnataśrī 5 gīrvāṇayuddhavikramasāhadea ṛtāyāṃ satkarmaratnāvalyāṃ tāṃtrikaprakaraṇe puraśaaṇamaṇḍapādihomāṃtapaddhatiprakāśaratnam |
gīrvāṇayuddhādim avikramasya ratnāvalīnāma nibaṃdha eṣaḥ || (fol. 88v6–8)

Microfilm Details

Reel No. A 204/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005