A 205-10 Tantrarājatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 205/10
Title: Tantrarājatantra
Dimensions: 26 x 15 cm x 221 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7094
Remarks: 2 mss


Reel No. A 205/10

Inventory No. 75315

Title Tantrarājatantra

Remarks with commentary

Author Subhagānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.0 x 15.0 cm

Binding Hole

Folios 221

Lines per Folio irregular

Foliation figures in the both margin of the verso under the abbreviation taṃtra. in the left-hand margin

Scribe Dhuṃḍirāja

Date of Copying SAM (VS) 1784

Place of Deposit NAK

Accession No. 5/7094

Manuscript Features

Excerpts

Beginning of the root text

|| śrīgurugaṇapativaṭukeṣṭadevatābhyo namaḥ ||

anādyaṃto parādhīnaḥ svādhīna bhuvanatrayaḥ ||
japatya virato vyāptaviśvaḥ kālo vināyakaḥ || 1 ||

bhagavan sarvataṃtrāṇi bhavatoktāni me purā ||
nityānāṃ ṣodaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ || 2 || (fol. 1v6–8)

Beginning of the commentary text

|| śrīmahāgaṇapataye namaḥ ||

ādyena ślokena pravaṃdhavākyārthagarbhavināya- /// -kādyaṃtakālasya ādyaṃtarahitatvāt ||
aparādhīnaḥ || itara preraṇāvidhuraḥ || svādhīnabhuva- /// -trajñāt jñeyātmabhuvanatrayaḥ || jayati viśvokṛṣṭo (!) bhavatīty arthaḥ || (fol. 1v1–3)

End

yas taṃtram etat sakalaṃ nityā vidyāstu ṣoḍaśa ||
śaktyā saṃgṛhya vidhivad bhajate samadaṃśakaḥ || 100 ||

śivatatvamayī vyāptir iti samyaksamīritā ||
asyā niṣphālanāc citte tattatvaṃ sātmasātkṛtaṃ || 101 || (fol. 149r7–9)

Colophon

iti śrīṣoḍaśanityātaṃtre śrīkādimate ṣaḍviṃśaḥ paṭalaḥ ||

iti taṃtrarājaḥ saṃpūrṇaḥ ||
śrīgurave namaḥ ||
saṃ 1784 /// -galasaṃvatsare āṣāḍhaśuklaikādaśyāṃ graṃthaḥ saṃ. ||

śrīgaṇapataye namaḥ ||

śrī /// -tyai namaḥ ||

hastākṣaraṃ māvalaṃ karopanāma ḍhuṃḍirājasya śrīḥ (fol. 149r9–13)

Microfilm Details

Reel No. A 205/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 12-09-2005