A 205-17 Tripurabhairavītantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 205/17
Title: Tripurabhairavītantra
Dimensions: 28 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2589
Remarks:


Reel No. A 205/17

Inventory No. 78350

Title Tripurabhairavītantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 28.0 x 12.0 cm

Binding Hole

Folios 21

Lines per Folio 9–12

Foliation figures in the left-hand margin of the recto and verso under the abbreviation tri. bhai. taṃ.

Scribe Devānanda

Date of Copying SAM (VS) 1950

Place of Deposit NAK

Accession No. 4/2589

Manuscript Features

Excerpts

Beginning

atha tripurabhairavītantram

śrīmangaṅgalamūrttaye namaḥ ||

atha bhairavīdhyānam |
udyad bhānu sahastrakāntim aruṇakṣaumāṃ śiromālikāṃ
raktāliptapayodharāṃṅgapapaṭī (!) vidyām abhītivaram ||

hastābjair ddadhatī trinetravilasad vaktrāravindaśriyam ||
devīm baddhahimāṃśuratnamukuṭā (!) vande samandasmitām || (fol. 1r1–4)

End

smagraṃ ślokam ekaṃ vā yaḥ paṭhet prayataḥ suciḥ ||
sa pūjāphalam āpnoti bhairaveṇa ca bhāṣitam ||

āyuṣmat prītiyoge ca brāhmaindrai ca viśeṣataḥ ||
paṃcamyāñ ca tathā ṣaṣṭhyāṃ yatra kutrāpi tiṣṭhati ||

śaṅkā na vidyate tatra na ca māyādidūṣaṇam ||
vāram ekaṃ paṭhen martyo mucyate sarvasaṅkaṭāt ||

kim anyād bahunā devi sarvābhīṣṭaphalaṃ llabhet ||    || (fol. 38v8–9 and 39r1–2)

Colophon

iti śrīviśvasāre mahābhairavaviracitaṃ śrīmattrīpurabhairavīsahasranāmastotraṃ (!) samāptaṃ ||    ||
saṃvat 1950 devānanda (!) likhitam (fol. 39r2–3)

Microfilm Details

Reel No. A 205/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-09-2005