A 205-4 Siddhasaṃtānasopānapaddhati

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 205/4
Title: Siddhasaṃtānasopānapaddhati
Dimensions: 31 x 12.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6559
Remarks:


Reel No. A 205-4

Inventory No. 64733

Title Siddhasaṃtānasopānapaddhati

Remarks

Author Gorakṣanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/6559

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

asya śrīāsanamantrasya merupṛṣṭha ṛṣIḥ kūrm devatā sutalacchanda ādane viniyogaḥ ||
praṇavasya paravrahmaṛṣIḥ paramātmā devatā devī gāyatrī chandaḥ prāṇāyāme viniyogaḥ ||

atikrūramahākāya kalpāntadahanopama (!) ||
bhairavāya namastubhyaṃ anujāṃ dātum arhasi. ItiyāgabhūmāvakṣatapuṣpāṇI nikṣipya bhūmiṃ prārthayet || (fol. 1v1–3)

End

kṛpayaiva padātavyaṃ saṃpradāyaṃ pravedayet ||
saṃpradāyapravṛttiṃ hi sarvaiṣāṃ samatāṃ yataḥ ||

mayā śaṅkaranāthena siddhasiddhantapaddhatim ||
likhitaṃ ya (!) paṭhed bhaktyā sa yāti paramāṅ gaitm ||

vidadhītārthanilayaṃ bhaktyānugrahamūrtimān ||
smarānandamaraś ceto gaṇajpaty abhidhaṃ mahaḥ ||    || (fol. 39r3–5)

Colophon

iti śrīgorakṣanāthakṛtau siddhasiddhāntapaddhatāvavadhūtayogilakṣaṇn nāma sarvaṃ ṣaṣṭopadeśaḥ ||    ||    || śubham || (fol. 39r6)

Microfilm Details

Reel No. A 205/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005