A 205-7 Kālīkulakrama

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 205/7
Title: Kālīkulakrama
Dimensions: 30 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2488
Remarks:


Reel No. A 205/7

Inventory No. 29464

Title Kālīkulakrama

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 30 x 11 cm

Binding Hole

Folios 38

Lines per Folio 8

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 5-2488

Manuscript Features

Excerpts

Beginning

----- ///

--- paṃ pāṣāni(!) naśyate |
mahāpātaka koṭināṃ līlayaiva vinaśyate || 251 ||

dahyate sarvva pāpāni urarāśimivānaraḥ |
cakrāddhāre(!) pravakṣāmi śṛṇuṣva kāmanā śive || 252 ||

vindu trikoṇa pañcāraṃ navakośaṃ punallilheta
aṣṭābhaṃ cāṣṭa dalakaṃ dala dvādaśakantathā || 253 ||

ṣoḍaśa dala saṃlikhya muṇḍaprākāra saṃlikhyet ||
catuḥ pañcaśakaṃ devī kavandha samudāhṛtam || 254 || (fol. 15r1–3)

End

yenedaṃ likhyaṃte śāstraṃ yasya haste tu tiṣṭhate |
tatrasthitaṃ prāyayuktaṃ vidhivat parameśvari

sanirvvighnantu ṣaṭgrāsaṃ yāvajjīvati caivahi ||
devatā saṃyutaṃ vighnaṃ vārjjatisthānakaṃ priye |

yo jñāta bhairavatsohi śrotā rudra samā bhavet ||
anuṣṭhānarataḥ sarvva ssiddhilābha prajāpate || (fol. 52v1–3)

Colophon

iti śrī parātaṃtrakālīkulakrame mahākaravīrayāge siddha sādhanno nāma caturddaśaḥ paṭalaḥ ||    || (fol. 52v3)

Microfilm Details

Reel No. A 205/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-07-2005