A 205-9(3) Mantrasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 205/9
Title: Nānādevatādhyānamantrasaṅgraha
Dimensions: 32 x 13 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2212
Remarks:

Reel No. A 205-9(3)

Inventory No. 45650

Title Mantrasaṅgraha

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 13.0 cm

Binding Hole

Folios 33

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation maṃ. sa. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2212

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

namaḥ śrīparadevatāyai ||    ||

śrīgurubhyo namaḥ ||    ||

yasya bhṛṃgāvalī kaṇṭhe śrutinādāṃbubhūṣite ||
bhāti rudrākṣamālevasavaḥ (!) pāyād gaṇādhipe ||    ||

atha maṃtrasaṃgrahaḥ ||

pañcapra(2)ṇavaḥ || aiṃ hrīṃ śrīṃ heṃ hnauṃ ||    || mahāmārtaṇḍaḥ || hrauṃ

mahāmārtaṇḍabhairavāya namaḥ ||    ||

kulamārtaṇḍa ||

hrau kulamārtaṇḍabhairavāya namaḥ || (fol. 1v1–2)

End

duṣṭagrahān sarvān baṃdha2 diśābaṃdha2 vidiśābaṃdha2 urdhvaṃ baṃdha2 adhastā(9)n baṃdha2 sarvaṃ bandhabhasmanā yā mīyena (!) mṛttikayā vā śarṣapair vā āveśayam ānaya2 cāmuṇḍe kili2 vicce hūṃ phaṭ ||    || (fol. 33v8–9)

Colophon

iti maṃtrasaṃgrahaḥ samāptam (!) ||
śrīmanmahātripurasuṃdarīrāja(10)rājeśvarīlalitāparadevatā prasannāstu ||    || (fol. 33v9–10)

Microfilm Details

Reel No. A 205/9c

Date of Filming 12-11-1971

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 64t–96t

Catalogued by

Date 16-03-2007