A 207-12 Mahānirvāṇasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 207/12
Title: Mahānirvāṇasaṃhitā
Dimensions: 32 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4848
Remarks:


Reel No. A 207/12

Inventory No. 33284

Title Mahānirvāṇasaṃhitā

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/4848

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhairavy uvāca ||

mahākāraṇamantrāṇāṃ nyāsaṃ vada kṛpānidhe |
yena vijñānamātreṇa jyotiṣi praviśed dhruvam ||

sarva (!) tejomaya (!) sākṣād yogīndra (!) parama (!) śivaḥ ||

śrīmahākālarudra uvāca ||

tasyā ādi kalāyās tu pratibimvena vimvatā ||
triguṇasṛṣṭikartrī ca tābhyo yes tu strayo ṃśakā ||

te cādyopāsakās tasyā vramhāviṣṇumaheśvarāḥ || (fol. 1v1–4)

End

māsamātraprayogena jīvanmukto bhved dhruvam |
kālabhṛtyūpalāye te dṛṣṭvā sādhakasattamam ||

mahākāraṇamantrāṇāṃ nyāso yaṃ samudīrita |
upedeśaṃ vinā kvāpi śrutvā caiva phalaṃ tathā |

pravṛttr jāyate yasya tasya siddhir na jāyate ||
nānādaurbhāgyam āpnoti devī dveṣyā bhavet tathā || (fol. 4r4–6)

Colophon

iti mahānirvvāṇasaṃhitāyāṃ mahākālarudrabhāṣitāyāṃ mahākāraṇanyāsasamuddeśapaṭalaḥ || (fol. 4r6–7)

Microfilm Details

Reel No. A 207/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-12-2005