A 207-14 Ṣaṭcakra(krama)bheda

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 207/14
Title: Ṣaṭcakra(krama)bheda
Dimensions: 32 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: SAM 1982
Acc No.: NAK 5/6567
Remarks: b Pūrṇānanda Paramahaṃsa; + A 207/16


Reel No. A 207/14

Inventory No. 63606

Title Ṣaṭcakra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying SAM 1982

Place of Deposit NAK

Accession No. 5/6567

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha taṃtrānusāre ṣaṭcakrādikramodbhutaḥ ||
ucyate paramānandanirvvāṇaḥ prathamāṃkuraḥ ||

meror vāhyapradeśe śaśīmihiraśīre savyadakṣe niṣaṇṇe
madhye nāḍī suṣumnā tritayaguṇamayī candrasūryāgnirūpā ||
dhatūraśmer apuṣpapratimatamavapuḥ kandamadhyocchirasthā
vajrākhyā merūdeśāc chrasi parigatā madhyamasthā jvalantī || (fol. 1v1–3)

End

saṃsārena hi janyae na hi kdā saṃkṣīyate cāthavā
pūrṇānanṃdaparaṃparāpramuditaḥ svāntaḥ satām agraṇīḥ ||

yo dhīte niśi saṃdhyayor atha divā yogī svabhāvasthito
mokṣajñānavidhānam etad amalaṃ śuddhaṃ suguptakramam ||

śrīmac chrīgurūpādapadmayugalāvījatāntar manās
tasyāvaśyam abhīṣṭadaivatapade ceto narīnṛtyate ||    || (fol. 5v4–6)

Colophon

iti śrī pūrṇānandaparamahaṃsaviracite ṣaṭcakrakramabhedaḥ samāptaḥ ||    || śūbham ||    ||
saṃvat 1982 jyeṣṭha śukla 15 (fol. 5v6–7)

Microfilm Details

Reel No. A 207/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005