A 208-12 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 208/12
Title: Ṣoḍaśanityātantra
Dimensions: 26 x 12 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/267
Remarks: up to paṭala 36; +B 159/11=


Reel No. A 208/12

Inventory No. 67723

Title Ṣoḍaśanityātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying SAM 1695

Place of Deposit NAK

Accession No. 1/267

Manuscript Features

Excerpts

Beginning

|| oṃ śrīgaṇeśāya namaḥ ||    ||

śrīgurūbhyo namaḥ

anādyaṃto parādhīnasvādhīnabhuvanatrayaḥ ||
jayatyavirato vyāptavisva kālo vināyakaḥ ||

bhagavan sarvataṃtrāṇI bhavatiktāṇI me purā ||
nityānāṃ ṣoḍaśāṇāṃ ca navataṃtrāṇikṛtsnataḥ ||

teṣām anyāo nyasāpekṣāj jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ taṃtraṃ tāsāṃ vada prabho || 3 || (fol. 1v1–3)

End

nāyācate (!) nāstikāya na luvdhāya na mānine ||
na pāpāya na vittāya nādakṣāya naledine || 99 ||

yas taṃtram etatsakalaṃ nityāvidyās tu ṣoḍaśa (!) ||
śaktyā saṃgṛhya vidhivat hṛjate samadaṃśakaḥ || 100 ||

śīvatatvamayī vyāptir iti samyak samīritā ||
asyāṇI phālanāc cite tatratvaṃ ātmasātkṛtam || 101 || (fol. 184r6–9)

Colophon

iti ṣoḍaśanityātaṃtreṣu śrīkādimate ātmakathanaṃ nāmataṃtrarājo saṃpūrṇa (!) samāptam ||    || śraiḥ (!) ||
samāpto yaṃ taṃtrarājaḥ ||    || śūbham || samvat 1695
phā.su. (fol. 184r9–10)

Microfilm Details

Reel No. A 208/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005