A 208-2 Kulavṛtti

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 208/2
Title: Kulavṛtti
Dimensions: 35 x 11.5 cm x 169 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/262
Remarks:


Reel No. A 208/2

Inventory No. 36767

Title Kulavṛtti

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 35.0 x 11.5 cm

Binding Hole

Folios 169

Lines per Folio 13

Foliation figures in the right-hand margin on the verso

Scribe Pūrṇānaṃdanātha

Date of Copying SAM 752

Place of Deposit NAK

Accession No. 1/262

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

daśaguṇaśatapatra prollasadvrahmapadma
pramiliti guṇaśeṇa pronmiladvindupīṭhaṃ |
mrajata gurupadābjaṃ nyajñatāṅkaṃ sadābhaṃ
hṛdayakaluṣaśāntyai sarvvaśāstrānuśantyai ||

kanakakaṭakajñaptir iva yasmin jagatrayaṃ ||
kāyātītaṃ vacotītaṃ manotītam ayāsmahe ||

nānātantrātmam ākṛṣya saṃkṣepaṇa kulārcanāṃ ||
kulavṛttiṃ tamomyenāṃ puruṣārthaphalāptaye || (fol. 1v1–3)

End

labdhvā sanyāsidharmmaṃ vidita nijapadaḥ pīṭhanepālavāsa |
śrīdevī pādapadmapraṇihitahṛdaya karmmasaṃsuddhacetāḥ

pūrṇṇānandābhidhānaḥ praśamarasahṛdaḥ prāptabhāvo guroryyāḥ
soyaṃ śrīkaulikānāṃ hitakaraṇam itiḥ (!) kaulavṛttiṃ vidadhau ||

śrīpūrṇṇānandanāthena, kṛtāyāṃ guru bhāvataḥ ||
kulavṛttau svatantrāyāṃ triṃśatpaṭala īritaḥ ||    || (fol. 169v7–9)

Colophon

ādyakhaṃṇḍasaṃpūrṇṇaḥ ||    ||
śubham astu sarvvadā ||    ||
saṃvat 752 thvadaṃ śrī 3 bhavānīśaṃkarapritina śrīkālidāsena saṃcaya yāṅā |
umeśāprītaye tantraṃ kālidāsena saṃcitaṃ |
anena puṇyayogena tayor anter ayo ʼstute ||    || (fol. 169v9–11)

Microfilm Details

Reel No. A 208/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 05-08-2005