A 209-13 Mahākālasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/13
Title: Mahākālasaṃhitā
Dimensions: 37.5 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 209/13

Inventory No. 32730

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.5 x 10.5 cm

Binding Hole

Folios 8

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

tvat taḥ śrutaṃ mayānātha, deva deva jagatpate |
devyāḥ kāmakalākālyāṃ, vidhānaṃ siddhidāyakaṃ ||
prayogamantradhyānāc rcā(!) nyāsācārasamanvitaṃ |
trailokyavijayaś cāpi, viśeṣeṇa śruto mayā |
tat prasaṅgena cānyāsāṃ(!), mantradhyāne tathā śrute |
idānīṃ jāyate nātha, śuśrūṣā mama bhūyasī || (fol. 1r1–2)

End

sahastranāma stotrasya ādāvante ca yojayet ||
aśaknuvāro dvauvārau, paṭhec cheṣam imaṃ stavaṃ |
sahasranāmastotrasya, tadaiva prāpyate phalaṃ ||
apaṭhan gadyama(!)tantuṃ, tatphalaṃ na samāpnuyāt |
yat phalaṃ stotrarājasya, pāṭhenāpnoti sādhakaḥ ||
tat phalaṃ gadyapāṭhena, labhate nātra saṃśayaḥ ||    || (fol. 8v4–5)

Colophon

iti mahākālasaṃhitāyāṃ gadyakathanaṃ nāma paṭalaṃ samāptaṃ ||    || (fol. 8v5–6)

Microfilm Details

Reel No. A 209/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000