A 209-16 Viśvasāratantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/16
Title: Viśvasāratantra
Dimensions: 17.5 x 8.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/230
Remarks:


Reel No. A 209/16

Inventory No. 88385

Title Viśvasāratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/230

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śambhuśaktaye ||    ||

vrahme muhurtte cotthāya rātrivāsaṃ vihāyāmaṃ mātṛkānyāsaṃ kṛtvā svaśirasi sahastradalakamalakarṇṇikopari nijagurūṃ dhyāyet || uktaprakāreṇa tat samāpya mūlavidyāpramāṃtikam ārabhet | nirvvāṇaprabhātikam ārabhet || yathā || (fol. 1v1–4)

End

saptakoṭīm asāmantrī upamantrī śvtādṛśāḥ ||
varṇṇamātrāsvarāt sarvve mūlamantrā samutthitā ||

tenādhītaṃ śrutaṃ tena tena sarvvam anuṣṭhitaṃ ||
mūlamantraṃ vijānāti yo vidvān gurūdarśitaḥ ||

mūlavijñānamātreṇa jīvan mukto bhaen naraḥ |
animādikam aiśvaryam avirārddava jāyate || (fol. 21v3–7)

Colophon

iti śrīrāmavījamūlamantrārtha (!) saṃpūrṇaṃ || (fol. 21v8)

Microfilm Details

Reel No. A 209/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 09-03-2005