A 209-2 Lalitārcanamañjarī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/2
Title: Lalitārcanamañjarī
Dimensions: 31 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/136
Remarks:


Reel No. A 209/02

Inventory No. 27140

Title Lalitārcanamañjari

Remarks

Author Sundarācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios 23

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 4/136

Manuscript Features

Excerpts

Beginning

oṃ namo mahāgaṇapataye namaḥ ||    ||

śivaṃ guruṃ gaṇeśaṃ ca praṇamya paradevatāṃ |
śrīcakrapūjanaṃ vakṣe saṃkṣepena kramoditaṃ ||

tatra śrīmānsādhako brāhme muhurtte (!) śayyāyā (!) utthāya manasā śuci (!) bhutvā sirasi (!) sahastrārakamale nijaguruṃ dhyāyet || tad yathā. Prātaḥ śirasi śu…dvinetraṃ dvibhujaṃ guruṃ ||
varābhayakaraṃ śāntaṃ smaret tan nāmapūrvakaṃ || (fol. 1v1–3)

End

tataḥ śaṃkhodaketi ṛṣyādina bhūmīm ātmānam abhiṣIṃcan śāntistotram udīrayet ||    ||
tat tu rudrājāmarādāvanu sādhvayaṃ || iti ṛṣyādikaraṣaḍaṃjaṃ nyāsapūrvvakaṃ devyātmānam ātmanaṃ dhyāyet mantrātmāsukhaṃ vihared iti śivaṃ || (fol. 26r6–8)

Colophon

iti śrīlalitādevyā nityapūjāvidhikramaḥ ||
sārasaṃkṣepetaḥ proktaṃ sādhakānāṃ suraddhamaḥ ||    ||
iti śrisundarācāryaviracitā lalitārcanamaṃjarī samāptaṃ ||    || śubham astu || (fol. 26r8–9)

Microfilm Details

Reel No. A 209/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 09-02-2006