A 209-3 Abhinayaguruśaṅkarī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/3
Title: Abhinayaguruśaṅkarī
Dimensions: 35 x 11.5 cm x 85 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 209/3

Inventory No. 4928

Title Abhinayaguruśāṃkarī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the caṇḍī

Manuscript Details

Script Newari

Material paper

State

Size 35.0 x 11.0 cm

Binding Hole

Folios 84

Lines per Folio 11–12

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

❖ śrīmahācaṇḍikāyai namaḥ ||

śrīgurumūrttirjjayati ||    || atha mahāṣoḍhānyāsaḥ | asya śrī parā prāsāda mantrasya | 4 paraśaṃbhu ṛṣIḥ || 4 || 9 avyaktāśāya śrīcchadaḥ | 9 || 9 sarvvamantreśvarī śrī parāṃ vā devatā 9 || 9 hyasau(!) vījaṃ(!) || 9 || 9 shauśaktiḥ || 9 hynu(!) kīlakaṃ 9 || 9 mama śrī guru devatā prasād siddhyarthe jaye viniyogaḥ || (fol. 1r1–2)

End

mahāsarvva melāpaṅāriṇībhyo mahāsarvvakālikebhyaḥ uttaranāmnā gaṇebhyaḥ mahārarvva rudrāṇībhyaḥ imāṃ iti balidāna vidhāya madhye śrīmaccaṃḍyośvarī śrīmahākālī śrīmahākāla śrī iti saṃtarpya punaḥ saptadaśākṣari (pryasaṃ) tarpya(!) dhūmādi sarvvaṃ prāgvatsamāpayediti (fol. 83r11&v1–2)

Colophon

trimukhī kālī pūjāvidhiḥ ||    || (fol. 83v2)

Microfilm Details

Reel No. A 209/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-06-2005