A 209-9 Mahānirvāṇatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/9
Title: Mahānirvāṇatantra
Dimensions: 31 x 17 cm x 156 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/587
Remarks:


Reel No. A 209/9

Inventory No. 33285

Title Madyanirvāṇatantra

Remarks the text is with the commentary

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 3/587

Manuscript Features

Excerpts

Beginning of the root text

oṃ gurūgaṇapatibhyo namaḥ ||

girīndraśīkhare ramye nānāratnopaśobhite ||
nānāvṛkṣalatākīrṇe nānāpakṣivarair yute || 1 || (fol. 1v6–7)

Beginning ot the commentary

śrīgurūgaṇapatibhyāṃ namaḥ ||

oṃ namo vrahmaṇe ||

oṃ ahaṃ vrahmāsmi vrahmaivāham asmai kṛtvā ṣaḍāmnāyām ameyaśaktiḥ sadā śivaḥ preritā ādiśaktyā || jagadā setukulavārirātror nirvāṇataṃtraṃ mahatā samastaṃ || smārasmāraṃ paravrahmanāmaṃ māmaṃ guro (!) padaṃ ||
nirapakṣaṃ vacaśaṃbhor vivṛṇomi yathā vidhiḥ || (fol. 1v1–3)

End of the root text

pramāṇedyadyaśaktaḥ syād dayitāṃ grāsataḥ pati (!) ||
tvaktātā poṣayed gāsais tiṣṭe cetyaniśāsane || 53 ||

ramamāṇā prayayatau paśanyantīṃ (!) patis tadā ||
nighnatva niyatā jāraṃ vadhārhau naiva bhūbhṛtaḥ || 54 || (fol. 156v7–9)

End of the commentary

nanu sahopapatināṃ ramamāṇaṃ patnīyavalokya
patir bharttā yado papatau ramamāṇaṃ paśyannāsīntadā vatitayātāraṃ nighnan patibhūtirājño vadhārhau naiamat || tadā nighna nityane npanovadhā (!)....rhatvaṃsyā deveti cah | || 54 || (fol. )

Colophon

iti śrīmahānirvāṇatantre sarvatantrottamottame sarvadharmanirṇayasāre śrīmadādyā sadāśivasaṃvāde vṛddhiśrāddhādimṛta kṛtvā pūrṇābhiṣekanaṃ nāma daśamollāsa (!) || 10 || ❁ || 〇 || (fol. 149r10–12)

Microfilm Details

Reel No. A 209/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 25-12-2005