A 21-23 Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 21/23
Title: Kāvyaprakāśa
Dimensions: 38.5 x 6 cm x 28 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1606
Remarks:


Reel No. A 21-23

Inventory No. 32517

Title Kāvyaprakāśa

Author Mammaṭa

Subject Alaṃkāra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete; only fols. 4, 7, 19–29, 31, 33–34, 53, 59, 66 and 75–83 are preserved.

Size 38.5 x 6.0 cm

Binding Hole 1, rectangular, in the middle

Folios 28

Lines per Folio 5

Foliation figures in the middle of the left-hand margin after the word śrī on the verso

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

The preserved part of the MS begins within the first Prakrit stanza of the second ullāsa. Only the ninth ullāsa is preserved in full in this MS.

Excerpts

Beginning

(1) ṇatthi tti sāhiaṃ tumae |<ref name="ftn1">The beginning of this Āryā stanza reads: māe gharovaaraṇaṃ ajja khu.</ref>

tā bhaṇa kiṃ karavijjaṃ

emea ṇa vāsaro ṭāi ||

atra svairavihāriṇīti vyajyate || lakṣyasya yathā

sāhentī sahi suhaaṃ

khaṇe khaṇe dūmiāsi majjha (2) kae |

sabbhāvaṇehakaraṇijja-

sarisaaṃ dāva viraciaṃ (!) tumae ||

atra matpriyaṃ 〇 ramayantyā tvayā śatratvam (!) ācaritam iti lakṣyaṃ | tena ca kāmukaviṣayakaṃ sāparādhatvapra(3)kāśanaṃ vyaṅgyaṃ || vyaṅgyasya yathā ||

ua ṇiccalanipphandā

bhisiṇīpattammi reha〇i valāā |

nimmalamaragaabhāaṇa-

pariṭṭhiā saṃkhasutti vva || (fol. 4r1–3)

End

ivena [[saha nityasamāsavacanaṃ]] vibhaktyalopaḥ pūrvvapadaprakṛtisvaratvaṃ ca iti nityā(4)samāse (!) ivaśabdayoge samāsagā || krameṇodāharaṇam ||

svapne⟪..⟫[[pi]] sama〇reṣu tvāṃ vijayaśrīr nna muñcati |

prabhāvaprabhavaṃ kāntaṃ svādhīnapatikā yathā ||

caki(5)tahariṇalolalocanāyāḥ

krudhi taruṇāruṇatārahārikānti |

sarasijam idam ānanaṃ ca tasyāḥ

samam iti cetasi sammadaṃ vidhatte ||

atyāyatair vvinayakāribhir uddhatānāṃ

di- (fol. 83v3–5)

Sub-colophons

iti kāvyaprakāśikāyāṃ niyataguṇanirṇṇayo nāmāṣṭama ullāsaḥ || (fol. 76r3)

iti kāvyaprakāśikāyāṃ śabdālaṅkāranirṇṇayo nāma navama ullāsaḥ 〇 || (fol. 83r2)

Microfilm Details

Reel No. A 21/23

Date of Filming 01-09-1970

Exposures 31

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 03-06-2004


<references/>