A 21-24 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 21/24
Title: Rasamañjarī
Dimensions: 37.5 x 5.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date:
Acc No.: NAK 1/1077
Remarks:


Reel No. A 21-24

Inventory No. 50500

Title Rasamañjarī

Author Bhānudatta Miśra

Subject Alaṃkāra

Language Sanskrit

Reference Śāstri 1905, Preface p. xlv and pp. 32–33; BSP 2, p. 28, no. 71 (1/1077)

Manuscript Details

Script Maithili

Material palm-leaf

State complete (?); fols. 7v–9r, 14v–15r and 17v–18r are missing on the microfilm, but the MS should have been complete at the time of microfilming.

Size 37.5 x 5.5 cm

Binding Hole 1, rectangular, in the middle

Folios 28

Lines per Folio 4

Foliation figures in the middle of the left-hand margin after the word śrī on the verso; on some folios the syllable oṃ is written next to śrī

Scribe Kaviśrīyadunandana

Date of Copying 414 (or 494) LS

Place of Deposit NAK

Accession No. 1/1077

Manuscript Features

The date of the MS reads: yugāṅkavedāṅkitalakṣmaṇābde mārgge ca jīve ca balakṣapakṣe. Тhe MS was written in 414 or 494 LS, which may correspond to 1592 or 1672 AD.<ref name="ftn1">On the Lakṣmaṇasena era see Salomon 1998 with further literature.</ref> Śāstri notes, however, that the MS was “copied in La. Saṃ. 492”.<ref name="ftn2">Śāstri 1905, Preface p. xlv.</ref> Apart from the year, the scribe seems to have indicated that the MS was completed on Thursday in the bright half of the month of Mārgaśīrṣa. However, it is not clear on which day (tithi) exactly this occurred. The date cannot be verified.

Excerpts

Beginning

oṃ namas tasyai ||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā |

talpe kiñ ca mṛ(2)gatvacā viracite nidrāti bhāgair nijair

antaḥpremabharālasaḥ pri〇yatamām aṅge dadhāno haraḥ ||

vidvajjanamanobhṛṅgarasavyāsaṅga(3)hetave |

eṣā prakāśyate śrīmadbhānunā rasamañjarī ||

tatra ra〇seṣu śṛṅgārasyābhyarhitatvāt tadālambanavibhāvatvena nāyikā tāva(4)n nirūpyate || sā ca tridhā svakīyā parakīyā sāmānyā ceti | 〇 tatra svāminyevānuraktā svīyā na ca pariṇītāyāṃ paragāminyā(5)m ativyāptiḥ pativratāyā eva lakṣyatvāt tasyāḥ paragāmitayā parakīyātvam apy āyāti || asyāś ceṣṭā bharttuḥ śuśrūṣā śīlara⁅kṣa⁆ṇaṃ (fol. 2r1) ārjjavaṃ kṣamā ceti yathā | (fols. 1v1–2r1)

End

sākṣāddarśanaṃ yathā ||

(4) cetaḥ ⟪ścaṃkha⟫[[cañca]]latāṃ tyaja priyasakhi vrīḍe na māṃ pīḍaya

bhrātar muñca dṛśau nimeṣa bhagavan kāma kṣaṇaṃ kṣamyatāṃ |

barhaṃ mūrddhani karṇṇayoḥ kuvalayaṃ vaṃśaṃ dadhānaḥ ka(fol. 33v1)re

so yaṃ locanagocaro bhavati me dāmodaraḥ sundaraḥ ||

mādhvīkasyandasandohasundarīṃ rasamañjarī (!) |

kurvantu kavayaḥ karṇṇabhūṣaṇaṃ kṛpayā mama ||

tāto ya(2)sya gaṇeśvaro (!) kavikulālaṅkāracūḍāmaṇir

ddeśo yasya vide〇habhūḥ surasaritkallolakirmmīritā |

padyena svakṛtena tena ka(3)vinā śrībhānunā yojitā

vāgdevīśrutipārijātakusumaspa〇rddhākarī mañjarī || (fol. 33r3–33v3)

Colophon

|| iti mahāmahopādhyāyaśrīmadbhānudattaprakā(4)śitā rasamañjarī samāptim agamat ||

yugāṅkavedāṅkitalakṣmaṇā⟪bd⟫bde

mārgge ca jīve ca balakṣapakṣe |

alekhi pustī rasamañj⟪ī⟫arīyaṃ

tūrṇṇaṃ kaviśrīyadunandanena || (fol. 33v3–4)

Microfilm Details

Reel No. A 21/24

Date of Filming 01-09-1970

Exposures 32

Used Copy Berlin

Type of Film negative

Remarks Fols. 7v–9r, 14v–15r and 17v–18r are not available on this microfilm; fols. 18v–19r have been microfilmed twice on exps. 16–17.

Catalogued by DD

Date 05-06-2004

Bibliography

Salomon, Richard
1998: Indian Epigraphy. A Guide to the Study of Inscriptions in Sanskrit, Prakrit, and the Other Indo-Aryan Languages. [By] Richard Salomon. New York [etc.] 1998.

Śāstri, Hara Prasād
A Catalogue of Palm-leaf & Selected Paper MSS. Belonging to the Durbar Library, Nepal. By Hara Prasād Śāstri. To which has been added A Historical Introduction by Cecil Bendall. Calcutta 1905.


<references/>