A 21-3 Nītiśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 21/3
Title: Nītiśāstra
Dimensions: 35.5 x 5 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 4/681
Remarks:

Reel No. A 21-3

Title [Rāmoktanītiśāstra]

Remarks assigned to Āgneyapurāna; plus one folio of the Manusmṛti

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 35.5 x 5.0 cm

Binding Hole 1, in the centre

Folios 11

Lines per Folio 6

Foliation both letters and figures in the left margin of the verso side

Date of Copying NS 663

Place of Deposite NAK

Accession No. 4-681

Manuscript Features

The manuscript appears to be complete, as there is a colophon on the last page. However, that is found in a seventh line of writing, whereas the other pages have only six lines.

At the end (exp. 012) one additional folio is found, which probably once belonged to a Manusmṛti manuscript. Only the recto side of it is written upon in 7 lines (or else, only that has been filmed). It is unnumbered. It begins: samudrayānakuśalā deśakālānudarśinaḥ | sthāpayanti tu tāṃ vṛddhiṃ sā tatrā-gasaṃprati || and ends: prajās tam anuvarttante samudram iva sindhavaḥ sādhayan a°

Excerpts

Beginning

oṃ namaḥ śivāya || agnir uvāca ||

nītis te puṣkareno(!)ktā rāmoktā lakṣmanāya yā |
jayāya tāṃ pravakṣyāmi śṛṇu dharmmādivarddhinīm ||

rāma uvāca ||

nyāyenārjjanam artha⁅sya⁆ ++ na rakṣanāṃ caret |
++++++++ rājavṛ[[r]]ttaś(!) caturvvidhā || 2 ||
na yasya vinayo mūlaṃ vinayaḥ śāstraniścayāt |
vinayo hīndriyajayas tadyuktaḥ pālayet mahīm || 3 ||
śāstraṃ prajñā dhṛtir ddākṣyaṃ prāgalbhyaṃ dhārayiṣṇutā |
utsāho +rmmitā dārḍhyam āpatkleśasahiṣṇutā || 4 ||
prabhāva śucitā maitrī tyāgaḥ satyaṃ kṛtajñatāḥ(!) |
kulaṃ śīlaṃ damaś ceti guṇāḥ saṃpattidetavaḥ(!) || 5 || (fol. 1v1-3)


Sub-colophons

ity āgneyapurāṇe rāmokte rājadharmma || || (fol. 4r5)

ity āgneyapurāṇe rāmokte ṣāḍguṇyam || || (fol. 5v2)

ity āgneyapurāṇe rāmokte (samā)di(?) || || (fol. 8r4)


End

dvau daṇḍau valaya[[ḥ]] proktau vyūho ripuvidāraṇaḥ |
durjjayaś caturvvalayaḥ śatror bbalavimarddanaḥ |
kakṣapakṣair asya bhogo viṣamaṃ parivarttayan |
sarvvasari(!)gomūtrikā śakaṭaḥ śakaṭākṛtiḥ |
viparyayo maraḥ proktaḥ sarvvaśatruvimarddanaḥ ||
syāt pakṣapakṣaurasyānāṃ bhedībhāvas tu maṇḍalaḥ |
cakrapadmādayo bhedā maṇḍalasya prabhedakāḥ |
evaṃ ca sarvvato bhadro rakto pābhārkṣakāravat(?) |
arddhacandrasya śṛṃgāḍhohy aṭalo nāma rūpakaḥ |
vyūhā yathāsukhaṃ kāryā śatrūṇāṃ balavāraṇāḥ ||

agnir uvāca ||

rāmas tu rāvaṇaṃ hatvā ayodhyāṃ prāptavān dvijaḥ |
rāmoktanītyendrajitaṃ hatavān lakṣmaṇaḥ purā || (fol. 10v4-7)


Colophon

ity āgenyapurāṇe rāmoktanītirājadharmma || saṃ 663 dvirāṣāḍhaśuklasaptamyāṃ hastājve(?) lekhi || || (fol. 10v7)

Microfilm Details

Reel No. A 21/3

Date of Filming 31-08-1970

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 13-07-2007