A 21-4 Kuśopadeśanītisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 21/4
Title: Kuśopadeśanītisāra
Dimensions: 30 x 5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7988
Remarks:

Reel No. A 21-4

Title Kuśopadeśanītisāra

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.0 x 5.0 cm

Binding Hole 1, left of the center

Folios 5

Lines per Folio 5-6

Foliation foliation is not visible because of damaged margins

Place of Deposite NAK

Accession No. 5-7988

Manuscript Features

Leaves from various manuscripts: the first two folios belong to another manuscript which contains a similar text. The first half is difficult to read in places due to overexposure of the film, the second half because the script is rubbed off.

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

mitram arthī tathā nītir ddharmmakāryaṇy(!) amūrkhatā
strīṇām vidvān tathotkhātā navaratnāny anukramāt || (?)

mitraṃ svaccha(ta)yā ripun nayabalair lubdhaṃ dhanair īśvaram
kāryeṇa dvijam ādareṇa yuvatiṃ premnā guṇair bbāndhavaṃ |
atyugraṃ stutibhir guruṃ praṇatibhir mūrkhaṅ kathābhir budhaṃ
vidyābhī rasikaṃ rasena sakalaṃ śīlena kuryād veśam(!) || 2 ||

‥‥ lāghavam ucchritya vipatanaṃ kāmāturo lāṃcchanaṃ
lubdho kīrttim asaṃgrahaty ‥‥‥‥‥‥‥‥‥‥‥
‥‥‥‥‥‥‥ nā vigalatāṃ śokāvilaḥ saṃśayaṃ
durvāgapriyatāṃ dur.‥ravasā prāpnoti kṛcchraṃ bahum || 3 ||

nīti(r) bhūmibhujāṃ natir guṇavatāṃ hrīr aṅganānāṃ dhṛtiḥ
daṃpatyoḥ śiśavo gṛhasya kavitā buddheḥ prasādo girāṃ |
lāvaṇyaṃ vapuṣaḥ śrutiḥ sumanasāṃ śāntir dvijasya kṣamā
śaktasya dravinaṃ gṛhāśramavatāṃ svāsyaṃ(!) satāṃ maṇḍanaṃ || 4 || (1r1-1v4) (exp. 002-003)

Beginning

❖ namaḥ sarvvajñāya ||

nāgo bhāti mahena(!) kaṃ jalaruhaiḥ pūrṇṇendunā śarvvarī
śīlena pramadā javena (tu)rago nityotsavair mandiraṃ |
vāṇī vyākaraṇena haṃsamithunānair(!) nadyaḥ sabhā panditaiḥ(!)
satputreṇa kulaṃ ‥‥ vasu‥‥ loka‥‥‥‥‥ (exp. 007a1-2)

End

avajñānād rā‥ bhavati matihīnaḥ parijanaḥs(!)
tatas tatprādhānyād vrajati na samīpaṃ budhajanaḥ |
budhais tyakte rājye bhavati na ⟪ni⟫ nītir guṇavatī
vipannāyāṃ nītau sa(ka)lam avasam śīdati jagat || 8 || (exp. 007b5-008a2)

Colophon

iti kuśopadeśanītiśāre 'ṅgatakumārāṣṭakaṃ samāptam || ❁ || (exp. 008)

Microfilm Details

Reel No. A 21/4

Date of Filming 31-08-1970

Exposures 9

Used Copy Berlin

Type of Film negative

Remarks partly overexposed

Catalogued by AM

Date 02-11-2004