A 21-7 Kuśopadeśanītisāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 21/7
Title: Kuśopadeśanītisāra
Dimensions: 17.5 x 4 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1362
Remarks: A 1075/5

Reel No. A 21-7

Title Kuśopadeśanītisāra

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 4.0 x 17.5 cm

Binding Hole 1, left of the centre

Folios 9

Lines per Folio 4-6

Foliation letters in the left margin of the verso, figures in the right

Scribe Abhayarāma

Date of Copying NS 517 (?)

Place of Deposite NAK

Accession No. 1-1362


Manuscript Features

The script is rubbed off on some leaves (fol. 6-8).

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

nāgo bhāti madena kaṃ jalaruhaiḥ pūrṇṇendunā sarvvarī

śīlena pramadā javena tarago nityotsavair mandiram |

vāṇī vyākaraṇena haṃsamithunair nnadyaḥ sabhā paṇḍitaiḥ

satputreṇa kulaṃ tvayā vasumatī lokastrayam(!) viṣṇunā ||

vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ svādhyāyahīnaṃ dvijaṃ

yuddhe kāpuruṣa[[ḥ]] hayaṃ gatarayaṃ mūrṣa(!) parivrājikam(!) |

dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī |

udyukto vidyāntaṃ dharmmārthayaśāṃsi ca vinītaḥ || (fol. 1v1-2r4)


Sub-colophons

iti kuśopadeśe nāre śvagrīvo vānarāṣṭakaḥ samāptaḥ || (fol. 3v2-3)

iti kuśopadeśe nītisāre vānarādhipamahādevī(tā)rāṣṭakaḥ samāptaḥ || (fol. 5v3-4)


End

a(va)jñānād rājño bhavati mātihīna(!) parijanas

tatas tatprādhā(nyā) bhavati na samīpe budhajanaḥ |

buddhais tyakt(ai) rājye bhavati na nīti(!) guṇavatī

vipannāy(ā) nītau sakalam avasaṃ sī‥‥ ‥gat || ❁ || (8r1-8v1)


Colophon

iti kuśopadeśe nītisāre aṃgatakumāraślo|| ❁ ||kāṣṭaka samāptaḥ || ○ || kumāramūrttisiṃhāya svabhyāsārthaṃ pradīyate likhyate 'bhayarāmena rājanītisamuttamaṃ || dānur vvinītaruciraḥ sthitirāmasiṃhas tasyātmaja paramaśudaramūrttisihaḥ | tārābhir āvṛtamakhe paribhāti candro yatrāgamaḥ sakalalokavṛtābhirāmaḥ || samvatsare muṇinalevarabānayukte<ref name="ftn1">517, if we read "kalevara" for "nalevara".</ref> māse śvine kamalaje kamalāpatau bhe | yoge śive gurudine hi samāpta eṣaḥ sannītirājaparamo hi kuśopadeśaḥ || ○ || (8v1-9v1)

Microfilm Details

Reel No. A 21/7

Date of Filming 31-08-1970

Exposures 14

Used Copy Berlin

Type of Film negative

Remarks Retake on A 1075/5

Catalogued by AM

Date 03-06-2005


<references/>