A 21-8 Ṛtusaṃhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 21/8
Title: Kuśopadeśa
Dimensions: 22.5 x 4.5 cm x 20 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1152
Remarks: folio number uncertain;

Reel No. A 21-8

Title Ṛtusaṃhāra

Remarks with Prakīrṇapattrāṇi

Subject Kāvya, Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22.5 x 4.5 cm

Folios 20

Lines per Folio 4-7

Foliation numbers in the left margin of the recto

Place of Deposite NAK

Accession No. 1-1152

Manuscript Features

Leaves from several manuscripts. The first 8 leaves belong together. The left margin of all of them is broken with loss of a few akṣaras. Content: A list of donators with names and addresses. Language: Newari. Foliation (mixed with pagination) in the right-hand margin, numbering from 2 to 8. (exp. 3-10)

After one folio with unidentified contents follow three folios of yet another ms., which contains the beginning of the sixth chapter of the Ṛtusaṃhāra (exp. 12-14).

The following four folios again belong together. The writing space on them is marked with long vertical double strokes in the right and left margins as well as right and left of the string hole. 5 lines to a page. Contents: Stotras to devī and other deities. (exp. 14-18)

After that there is one single folio with a different style of writing in which the akṣaras are not connected to each other. Seven lines to a page. Contents: Stotra (exp. 18-19)

Then one single folio, numbered as 2, with four lines to a page, covered mainly with the repetion of the name "rāma".

After that follows one folio of again another manuscript with Ṛtusaṃhāra, which is numbered as 3, four lines to a page. The writing is similar to that of the folios on exposures 12 to 14.

At the end there are two folios with text in Newari.

Excerpts

Beginning

❖ namaḥ kusumāyudhāya ||

drumāḥ sapuṣpāḥ śalilaṃ sa[[pa]]dmaṃ striyaḥ sakāmāḥ pavanāḥ sugandhinaḥ |
sukhā pradoṣā divasāś ca ramyāḥ sarvvaṃ priye cārutaram vasante ||
vāpījalānāṃ maṇimekhalānāṃśaśāṃkabhāsām pramadājanānām |
cūtadrumāṇāṃ kusumācitānāndadhāti saubhāgyam ayam vasantaḥ ||
staneṣu hārāḥ śitacandanādrāḥbhujeṣu kambūvalayāṅgadāni |
prayāntivāsaṃgam anaṃgasevyānitambinīnāñ jaghaneṣu kāñcaḥ(!) ||(1v1-5)(exp. 012)

End

kāntānakhadyutimatām aciro ṃganānām
śobhām parāṃ kurabakadrumamañjarīṇām |
dṛṣṭvā priye sahṛdayasya bhaven na kasya
kandarpabāṇapatanavyathitaṃhi cetaḥ ||

ādīptavahnisadṛśair navajātapatraiḥ
sarvvatra kiṃśukavanaiḥ kusumāvanamraiḥ |(exp. 014a)

Beginning

t sthāvarajaṃgamāṃ
imāṃ yaḥ pūjayet dbhaktyā(!) sa vy⁅āpno⁆ti carācarāṃ
ādhīte ya i⟪da⟫maṃ nityaṃ raktadaṃtyā vapustavaṃ |
taṃ sāṃparivared(!) devīṃ patipṛyam(!) ivāṃganā |
śākaṃbharī nīlavarṇṇā nīlātpala(!)vi⁅loca⁆nā |
gambhīranābhijivalī(!) vibhūṣitatanūdarī |
sukarkkaśasamottuṃgapīnaghanastanī || (exp. 014b1-3)

End

viśālalocanā nārīva babhūva tanumadhyamā
khadgapātraśiraḥkheṭair alaṃkṛtamahābhujā |
kabaṃdhahārā śirasā bibhrāṇā hi‥‥‥‥
sā provācamahālakṣmīṃ tāmasīṃ pramadottamāṃ |
nāma karmma ca me mātaḥ dehi tubhyaṃ na (exp. 018a3-5)

Beginning

śālaṃkāyana(?) ityādyā ṛṣayo ve(?) mahāvratāḥ |
śiva rthe(?)nārccannodyuktāḥ śāṃtiṃ kurvaṃtu me sadā ||
ṛṣipatnyo mahāpunyā ṛṣisiddhikumārikāḥ |
śivārccanaparā nityaṃ śāntiṃ kurvvaṃtu me sadā ||
siddhā saṃsiddhatapaso gaṇā vidyādharā grahāḥ || (fol. 14v)(exp. 018b)

Beginning

ya ketana rāma rāma śrīrāma rāma saraṇan tava rāma rāmaḥ || 2 || śrīrāma rāma madhumarddaṇa rāma rāma śrīrāma rāma manunandana rāma rāmaḥ | (exp. 19b1-2)(fol. 2)

Excerpt

sadyo vaṃsanta(!)samayena samāgato yaṃ
raktāṃśukā na(!)vadhūr iva bhāti bhūmiḥ ||
kiṃ kiṃśukaiḥ śukamukhacchavibhinnadagdhaṃ
kiṃ karṇṇikārakusumaiḥ na kṛtaṃ visajñam |
yat kokila puna+r ayaṃ madhurair vacobhiḥ
yūnāṃ mana[[ḥ]]priyatame nihanti ||
puṃskokilaiḥ kalavacobhir upāntaharṣaiḥ
kūjadbhir unmadakarāṇi vacāṃsi dhīraṃ |
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena
paryākulaṃ kulagṛhe pi kṛtaṃ vadhūnāṃ || (exp. 021a1-4)(fol. 3)

Microfilm Details

Reel No. A 21/8

Date of Filming 01-09-1970

Exposures 25

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 30-06-2005