A 21-9 Hitopadeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 21/9
Title: Hitopadeśa
Dimensions: 23 x 4.5 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/8022
Remarks:

Reel No. A 21-9

Title Hitopadeśaślokasamuccaya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 23.0 x 4.5 cm

Binding Hole 1, left from the centre

Folios 58

Lines per Folio 5

Foliation letters in the left margin of the verso, figures in the right

Place of Deposite NAK

Accession No. 5-8022

Manuscript Features

Folios 6, 7, 35, 37, 42 and 54 are missing. A number of leaves (fol. 1, 2, 3, 20, 22, 60) are damaged at the right margins with some loss of text. The extant portions of the text are well legible.

Excerpts

Beginning

oṃ namo vāgīśvarāya ||

siddhiḥ sādhye satām astu prasā[[dā]]t tasya dhūrjjaṭeḥ |
jāhnavīphenalekheva ‥+++++kalā ||
śruto hitopadeśo yaṃ pāṭavaṃ saṃskṛtoktiṣu |
vācāṃ sarvvatra vaicitryaṃ nītividyāṃ ++++
ajarāmaravat prājño vidyām arthañ ca cintayet |
gṛhīta iva keśeṣu mṛtyunā dharmmam ā⁅care⁆+
+++ [[vye]]ṣu vidyaiva dravyam āhur anuttamaṃ |
ahāryatvād anarghatvād akṣayatvāc ca sarvvadā ||
saṃgamayati +++ nīcagāpi naraṃ sarit |
samudram iva durdarśaṃ nṛpaṃ bhāgyam ata[[ḥ]] param || (fol. 1v1-5)


Sub-colophons

iti hitopadeśaślokasamuccayamittra(!)lābho nāma prathamaḥ kathāsaṃgrahaḥ samāptaḥ || ❁ || (fol. 21r2-3)

iti hitopadeśaślokasamuccayavigraho nāma tṛtīyaḥ kathāsaṃgrahaḥ samāptaḥ || ❁ || ❁ || (fol. 51r3-4)


End

aśvamedhasahasrāṇi satyaṃ ca tulayā dhṛtaṃ |
aśvamedhasahasrebhyaḥ satyam evātiricyate ||

sandhiḥ sarvvamahībhujāṃ vijayinām astu pramodaḥ sadā
santaḥ santu nirāpadaḥ sukṛtināṃ kīrttiś ciraṃ varddhatāṃ |
nītir bbālavilāsinīva satataṃ vakṣa⟪ṃ⟫sthale sasthitāṃ(!)
vaktraṃ cuṃbatu mantriṇām ahar aho bhūyān mahān utsavaḥ ||

prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ ya(!) yāvad
yāval lakṣmīr murāre(!) jjalada iva taḍit mānase visphuraṃtī |
yāvat svarṇṇācalo 'yaṃ davadavanasamo yasya sūryaḥ sphuliṃgas
tāvan nārāyaṇena pracaratu caritaḥ saṃgraho 'yaṃ kathānāṃ ||

śrīmān dhavalacandro 'sau jīyān māṇḍaliko ripūn |
yenāyaṃ saṃgraho yatnāl lekhayitvā pracārataḥ || ❁ || (fol. 63r1-63v2)


Colophon

iti hitopadeśaślokasamuccayaḥ sandhir nnāma caturthaḥ kathāsaṃgrahaḥ samāptaḥ || ❁ ||

sattālamānavaravaṃśamṛdaṃgabhijñaḥ(!)

sadrājanītiguṇasāgarapuṇyadehaḥ |

satsuṃdarīhṛdayapakaja(!)bhānumūrttiḥ

saṃrājate bhuvitale ++++ ⁅dhī⁆mān ||

tasya pāṭhārthaṃ || likhi‥‥jaya‥jenaiva prakhyātaśāstraṃ yugaśaśirasayā ⟪‥⟫ kārttike kṛṣṇapakṣe | haratithi dina śukre (rapu)kāvyaprasiddhaṃ bhavatu caṇḍabha nityaṃ paṃḍitāyāñ ca kaṇṭhe || śubham astu sarvvadā || ❁ || (fol. 63v2-64r2)

Microfilm Details

Reel No. A 21/9

Date of Filming 01-09-1970

Used Copy Berlin

Type of Film positive

Remarks Fols. 19v, 60v, 61v have been filmed twice.

Catalogued by AM

Date 18-10-2006