A 212-16 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 212/16
Title: Vaidyajīvana
Dimensions: 26 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7502
Remarks:


Reel No. A 212-16 Inventory No. 84093

Title Vaidyajīvana

Author Loliṃvarāja

Subject Āyurveda

Language Sanskrit, Nepali

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Folios 26

Lines per Folio 7

Foliation figures in the right margin of the verso.

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/7502

Used for edition no/yes

Manuscript Features

mis-foliated twice fol. 13,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

sveṣṭadevasya caraṇān natvā dhyātvā gurun hṛdi

bhāṣayā vaidyaśāstrasya ṭīkāṃ kurve yathāmati

karasyāṃguṣṭhamūle yā dhavanīr (!) jīvasākṣIṇī ||

tac ceṣṭayā sukhaṃ duḥkhaṃ jñeyaḥ kāyasya padītai (!) || 1 ||

pahile nāḍī vicāragarnuḥ dāhinyā hātakā buḍhi aṃguṭhākā jarāmāhāṃ jīvanu maraṇu garāvanyā nārī heranu tasakī gatile sukha duḥkhako prakāra paṇḍitaleḥ jāndachan śarīrako roga jānaicha || 1 || (fol.1v1–5)

«Sub: colophon:»

iti śrīvaidyajīvane tṛtīyollāsaḥ samāptaḥ || (fol.26r3)

End

launyā auṣadhi ||

līlāthotā (!) māsā 2 rumi mastaṃgī [[1]] supeda (!) ṣaira [[1]] sāvana [[1]] || saṣabhaṣma bhā 5 sidho 2 hiṃga 1 suṭho 4 marca 3 pipalā 3 lavaṃga 1 jirā 2 nāgakesara || saṃṣa vaṭikā || ||

satāvarī pippali dhānya mustaṃ sarohiṇī śvetatilaṃ ca dhātrī ||

viśvopakalpe ṣana kaṭha cūrṇa samaṃ sarkara bhāgatulyaṃ ||

lihet prabhāte madhurāmlapitam hṛdroga hṛdśvāsa svaropaghātaṃ

chardirito rocaka gulma kāsaṃ || satāvarī cūrṇa || (fol.26v5–10)

Microfilm Details

Reel No. A 212/16

Date of Filming 20-12(19)71

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 10-10-2003

Bibliography