A 212-5 Kalpalatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 212/5
Title: Kalpalatā
Dimensions: 30.5 x 15 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3967
Remarks: subject uncertain;


Reel No. A 212-5 Inventory No. 29765

Title Kalpalatā

Subject Āyurveda

Language Sanskrit

Text Features This text explains about methods to make medicine using of certain creeping or winding plants and roots.

Manuscript Details

Script Devnagari

Material paper

State complete,

Size 30.5 x 15.0 cm

Folios 20

Lines per Folio 12

Foliation figures in the both marginas of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/3967

Used for edition no/yes

Manuscript Features

Marginal Title kaºº laºº and guru in left and right margins of the verso

|| kalpalatā prārambha || and Stamp : Nepal national Library at exp 1,

Excerpts

Beginning

śrīgaṇeśāyanama (!) || ||

atha te saṃpravakṣyāmi bhuvaneśvarīpaddhatīm ||

śṛṇuṣva ekacittena rasaje prāṇavallabhe || 1 ||

śuklapakṣe caturdaśyāṃ gurupuṣye ca lakṣaṇām ||

samaṃtras tu samuccārya sopacāraṃ samuddharet || 2 ||

oṃ sarvārthasādhanīlakṣmaṇāyai svāhā ||

śubhaṃ tanmūlam ādāya kṛṣṇonmatta phalesthitam ||

tridinaṃ ca svaśukreṇa maṃtrya cūrṇena vaśyakṛt || 3 ||

rocanaṃ lakṣmaṇāmūlaṃ caṃdanaṃ kuṃkumaṃ samam ||

mukhalepāditaḥ sarve vaiśeṣyaṃ naramohanam || 4 ||  (fol.1v1–4)

«Ending:»

atha musalīkalpa ||

atha vravīmi deveśī muśalīkalpam uttamam ||

svarṇapuṣpī ca kharjurīpatra vanyāti śobhanā || 1 ||

atiśvetā ca nārā cā musalī musalī smṛtā ||

tanmūlañ ca samūdhṛtya chāyā śuṣkaṃ tu cūrṇitam || 2 ||

karṣaṃ madhvājyasaṃyuktaṃ prātaḥ śuddhaḥ samullihet ||

jīrṇe dugdhānnabhojīsyād rākṣannantu vivarjjayet || 3 ||

ṣaṣṭe māsi bhaved bālo vṛddhopi labhate dhiyam ||

payasā musalīcūrṇāṃ dagdhā kāyaḥ pivetsudhi || 4 ||

śatavarṣam avāpnoti śatastrīgamane paṭu || 5 ||  (fol.20r12:20v4)

Colophon

iti śrīśivaproktāyāṃ kalpalatāyāṃ musalīkalpaḥ || kalpalatā samāptam(!) || śubham || (fol. 20v4-5)

Microfilm Details

Reel No. A 212/5

Date of Filming 19-12-(19)71

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 09-07-2003

Bibliography