A 213-23 Ṭoḍarānandavaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/23
Title: Ṭoḍarānandavaidyaka
Dimensions: 36 x 14 cm x 306 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3120
Remarks:


Reel No. A 213-23 Inventory No. 77959

Reel No. A 213/23

Title Ṭoḍarānandavaidyaka

Remarks

Author Ṭoḍaramalla

Subject Āyurveda

Language Sanskrit

Text Features Explanation on treatment of fever, cough and method of making and using medicines.

Manuscript Details

Script Devnagari

Material Paper

State incomplete

Size 36.0 x 14.0cm

Folios 317+87=404

Lines per Folio 11

Foliation figures on upper left-hand margin of the verso;Marginal Title: Ṭo.M.

Place of Copying

King Ṭoḍara Malla

Place of Deposit NAK

Accession No. 5/3120

Manuscript Features

last 201 foll. are without foliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śivaṃ praṇamya vāgīśaṃ dhanvantarim athāśvinau ||

kriyate ṭoḍarānaṃdo granthaḥ sadvaidyasammataḥ || 1 ||

diśan tu śaṃke śavaśaṃkarādyāḥ devāḥ sudevā ʼvvyagasaṃbhavādyāḥ ||

śrīṭoḍarendre nṛpatau sūmūrtte dharmasya bhūmau parirakṣake ca || 2 ||

māṃ dhātṛduḥkuntasutādibhir yā pūrvvaṃkṛtā paddhatir adyayena ||

mūrddhābhiṣaktālikabhūṣaṇena samuddhṛtā śrīvaraṭoḍareṇa || 3 ||

bhūdevadevān bhuvidānayajñaiḥ santoṣyasādhūn atha sarvvavarṇān ||

kāmair aṇekaiś ca vilokya rugṇān ājñāpad digvijaye narendraḥ || 4 ||

prācīna śāstrāṇi sudurgamāṇi bhinnaprameyāni nirīṣa samyak ||

ekatrasarvaṃ bhavatāt suboddhuṃ mataṃ kṛte ṭoḍaramallabhūpaiḥ || 5 || (fol.1v1-4)

«Sub-colophon:»

iti śrīṭoḍarānande āyurvedasaukhye nighaṃṭau sākavargā navatitamo harṣa || ||

(exp.409a:4)

«Ending:»

niṣtuṣair bharjjitaiḥ piṣṭaiś caṇakiḥ sa yavai(!)

kṛtā sajtavaḥ sarkkarā yuktā gṛṣmeti pūjitā |

piṇḍiproktā tatas teṣāṃ dravatvāl lehikā laghuḥ |

na tu kvānaradaiḥ kṣitvā na niśāyāṃ na vābahu |

na jalān taritātbhiḥ saktunādy ādyān na kevalān |

bhṛṣṭasālyādijālājādhāno bhṛdṛg yavodbhavā |

lājā laghutarāḥ (exp.411a:10-11)

Microfilm Details

Reel No. A 213/23

Date of Filming 21-12-1971

Exposures 411

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-07-2003

Bibliography