A 213-6 Vaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/6
Title: Vaidyaka
Dimensions: 0 x 0 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/118
Remarks:


Reel No. A 213-6

Inventory No.: 84147

Title Vaidyaka

Remarks Caraka saṃhitā

Subject Āyurveda

Language Sanskrit

Text Features explains on symptoms of dieses and about rasas like rājabhṛgārasa, trailokyacintāmaṇirasa, karpūrarasa, vināyakarasa, agnikumārarasa nīlakaṃṭharasa, vasantakusumākararasa, nāgārjunarasa, bhairavarasa, and is also about bhaṣmas.

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 22.0 x 8.5cm

Folios 35

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/118

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nāḍīlakṣaṇaṃ ||

saptaśatānimadhyāc caturadhikaviṃśatisphuṭāḥ |

tāsam ekā parīkṣaṇīyā dakṣīṇakaracaraṇā vinyastā ||

karasyāṃguṣṭamūle yā dhamanī jīva sākṣiṇī |

tac ceṣṭayā sukhaṃ duḥkhaṃ, jñeyaṃ kāyasya paḍitaiḥ |

sādhyāsādhya vivekaś ca, sarvvaṃ nāḍī prakāśate |

vātapittaṃ kaphadvaṃdvaṃ, tritayaṃ sānnipātakaṃ |

vātād vakragatā nāḍī, capalā pittavāhinī || (fol.1v1-4)

End

kaṭabhī saptakaṃ caiva pāribhadraṃ tathā vidhi |

gharmme vā agnināyogān mardya mardya viśoṣayet ||

tripuṭedd hastamātre ca saptaparṇar vimarddayet |

svāṅgaśītaṃ samudhṛtya ślakṣṇaṃ cūrṇaś ca kārayet ||

māṣārddhamanubhuṃjīta chinnātoyaṃ pived anu |

pathyaṃ ca jīrṇam annasyād, deśakālaṃ vicārayet |

mahātāleśvaro nāma sarvvakuṣṭha nikṛntanaḥ |

prasuptaṃ ca tathā citraṃ puṇḍarīkaṃ ca kākaṇaṃ |

vātaraktaṃ tathā dyo (fol.35v 3–7)

Microfilm Details

Reel No. A 213/6

Date of Filming 19-12-1971

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 15-09-2003

Bibliography