A 214-13 Rasakalpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 214/13
Title: Rasakalpa
Dimensions: 23 x 13 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1040
Remarks:


Reel No. A 214-13 Inventory No. 50489

Title Rasakalpa

Author Devānanda

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 13.0cm

Folios 33

Lines per Folio 9

Foliation figures on upper left-hand and lower right hand margins of the verso; and Marginal title: Ra. Ka.

Place of Deposit NAK

Accession No. 4/1040

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

namo viśveśvaraṃ śāmvaṃ (!) ḍhuḍirājamahodaraṃ (!) ||

rasakalpaṃ prakāśyāmi (!) śatkriyā yogasaṃyutaṃ ||

prathamaṃ rasarājasya śodhanaṃ jāraṇāni ca ||

hiṃgulād rasakarṣaṃ ca mūkhīkaraṇam eva ca ||

himabījādikaṃ caiva bījacālana jāraṇaṃ ||

sāraṇaṃ mukhabaṃdhāni krāmanaṃ rasamaṃtrakaḥ ||

dravyavargaṃ yaṃtramūṣāpuṭakhalo vidhir mataḥ(!) ||

matimān kuśalo vaidya karmaṃ (!) kuryād vicārataḥ || (fol.1v1-5)

End

bīje pādārddhakaṃ deyaṃ †jīrṇarevaṃ† karoti saḥ ||

daśaṣoḍaśabhāgena dvātriṃśāṃśena ca kramāt ||

rasaviddhaṃ yat kanakaṃ ye kṣaṇe bhuviśītale ||

tāpyaṃ karttavyohīna †tāraṇatādāho† paścātkaraṇīyaṃ ||

yatra vedhī satavedhī sahasra sāranena(!) tu ||

salakṣaṇaṃ pratisārena koṭi vedhi tu sārite (!) || (fol.33r9-33v2)

Colophon

iti śrīdaṇḍapāṇiputradevānandakṛte kalpoddhāre rasoparasadhātubaṃdhano nāma tṛtīyollāsaḥ || 3 || || śubhm (!) (fol.33v3-4)

Microfilm Details

Reel No. A 214/13

Date of Filming 21-12-1971

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-08-2003

Bibliography