A 214-18 Pathyāpathyavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 214/18
Title: Pathyāpathyavidhi
Dimensions: 23 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3111
Remarks:


Reel No. A 214-18

Inventory No.: 52727

Reel No.: A 214/18

Title Pathyāpathyavidhi

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 26

Lines per Folio 10-11

Foliation figures on the lower right-hand margin of the verso,

Date of Copying

Place of Deposit NAK

Accession No. 5/3111

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīdhanvantaraye (!) namaḥ ||

śritvārajaḥsatvatamāmsi viśva (!) nirmāti pāti kṣapati svayaṃ yaḥ ||

aśeṣavṛṃdārakavṛṃdavaṃdyaḥ pāyād apāyān manujān girīśaḥ ||

ālokya vaidya taṃtrāṇi yatnād eṣa nivadhyate ||

vyādhitānāṃ cikitsārthaṃ pathyāpathya viniścayaḥ ||

bhiṣaksarveṣu rogeṣu nirdiṣṭāni yathā tathaṃ ||

nidānā pathyapathyāni trīṇi yatnād vicintayet ||

pūrvaṃ sarvagadekuryān nidāna parivarjanaṃ ||

tenaiva rogāḥ śīryaṃte śuṣkanīrā ivāṅkurāḥ || (fol.1v1-5)

«Ending:»

mustā śirīṣa kastūrī tiktāni madhurāṇi ca ||

hemacūrṇāni vagroyaṃ(!) pathyāpathyaṃ yathā viṣaṃ ||

viṣarogeṣu sarveṣu prayoktaṃvyovijānatā(!) ||

krodhaṃ viruddhādhyasanaṃ vyavāyaṃ (taṃbūmāyā) (!) samap (!) pradāttaṃ (!) ||

amlaṃ ca sarvaṃ lavaṇaṃ ca sarvaṃ sesvedanaṃ(!) tadvividhāni tāni ||

nidrābhayaṃ dhūmavikāragharmo viṣāturo naiva bhajet kadācit ||

iti viṣaroge pathyāpathyavidhi || 60 || (fol.26v6-10)

Colophon

iti pathyāpathya nighaṃṭuḥ samāptaḥ || ❁ || (fol.26v10)

Microfilm Details

Reel No. A 214/18

Date of Filming 21-12-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-08-2003

Bibliography