A 214-20 (Mādhavanidāna)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 214/20
Title: [Mādhavanidāna]
Dimensions: 26 x 11 cm x 93 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1848
Acc No.: NAK 4/733
Remarks:

Reel No. A 214/20

Inventory No. 28401

Title Rugviniścaya

Remarks =Mādhavanidāna

Author Mādhavakara

Subject Āyurveda

Language Sanskrit

Text Features This text explains about diagnosis and treatments.

Manuscript Details

Script Devanāgari

Material Indian paper

State complete

Size 26.0 x 11.0 cm

Binding Hole

Folios 93

Lines per Folio 8

Foliation figures on both margin of verso and marginal title is mādho.

Scribe Kṛṣṇadāsa

Date of Copying [VS] saṃvat 1848 māghavadī 2 vāra budha

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/733

Manuscript Features

92r misplaced with 92v.
Notes added on the margins.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
praṇamya jagad utpattis thitisaṃhārakāraṇaṃ ||
svargāpavargayor dvāraṃ trailokyaśaraṇaṃ śivaṃ || 1 ||

nānā munīnāṃ vacanair idānīṃ samāsata sad bhiṣajāṃ niyogāt ||
sopadravāriṣṭanidānaliṃgo nivadhyate rogaviniścayoyaṃ || 2 ||

nānā taṃtra vihīnāṇāṃ bhiṣajām alpamedhasāṃ ||
sukhaṃ vijñātum ātaṃkam ayameva bhaviṣyati || 3 ||

nidānaṃ pūrvarūpāṇi rūpāṇyupaśayas tathā ||
saṃprāptiś ceti vijñānaṃ rogāṇāṃ paṃcadhā smṛtaṃ || 4 || (fol. 1v1–4)

End

subhāvitaṃ yatra tadasti kiṃcit
tatsarvamekīkṛtam atra yatnāt ||
viniścaye sarvarujāṃ narāṇāṃ
śrīmādhaveneṃdra karātmajena
yatkṛtaṃ sukṛtaṃ kiṃcit kṛtvainaṃ rugviniścayaṃ ||
muṃcaṃtu jaṃtavas tena nityamātaṃkasaṃtatiṃ ||    || śrīr astu ||    ||    || (fol. 92v7–92v2)

Colophon

iti śrīmādhavakaraviracitarugviniścayaḥ saṃgrahaḥ saṃpūrṇaḥ ||    ||…
saṃvat 1848 mīṭī (!) māgha vadī 2 vāra budhavāra ||    || kāśyāṃ madhye ||    ||
śrīrāmacaṃdrāya namaḥ || śrīkṛṣṇāya namaḥ || śrīgopālo jayati || śrīhanumataye || śrīlakṣmī najīāya(!)namaḥ || ❁ ❁ ❁ śrī śrī rājārāmacaṃdrāya nama (!) ||    ||
(fol. 92v6–93r1)

Microfilm Details

Reel No. A 214/20

Date of Filming 21-12-1971

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 02-09-2003