A 214-2 Vaidyaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 214/2
Title: Vaidyaka
Dimensions: 26 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. A 214-2 Inventory No. 84170

Title Vaidyakanighaṇṭu

Subject Āyurveda

Language Sanskrit

Text Features This text explains about Kuṣṭharoga leprosy and treatments of it.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 13

Lines per Folio 9

Foliation figures in the both margin of the verso; and few are also in recto side.

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

on the exp.1 nirguṇḍitaila, lākṣāditaila, aṃgārakataila etc. and exp..21 śītavyādhinivāraṇa

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

cakradattaḥ || ||

vātottareṣu sarpi vamanaṃ śleṣmottareṣu kuṣṭeṣu ||

pittottareṣu mokṣo raktasya virecanaṃ cāgrā ||

prachannam alpakuṣṭemehati ca śastraṃ śirāvyadhanam ||

bahudoṣa saṃśodhyāḥ kuṣṭī bahuśonurakṣitāḥ prāṇāḥ ||

vacāvasā paṭolānāṃ nimbasya phalinītvacaḥ ||

kaṣāya madhunā pīto vāntikṛd madanānvitaḥ || (fol.1v1-4)

End

gaṇḍikādya tailam ||

citrakasyātha nirguṇḍī hayamārasya mūlataḥ ||

pakṣātpakṣād vāmanānyabhyupeyotmāsātmāchraṃ sanaṃ cāpyadhastāt tryahāstryat ahānnas tataś cāvapīḍānmāsaiṣvasṛgmokṣayet ṣaṭsu ṣaṭsu ||

yoṣityāṃsa(!) surātyāgaiḥ śālimudga yavādayaḥ |

purāṇa tikta śākaṃ ca jāṅgalaṃ kuṣṭināṃ hitam || (fol.13v2-5)

Colophon

|| iti kuṣṭādhikāraḥ || (fol.13v5)

Microfilm Details

Reel No. A 214/2

Date of Filming 21-12-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 17-09-2003

Bibliography