A 214-3 Yogataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 214/3
Title: Yogataraṅgiṇī
Dimensions: 31 x 9 cm x 130 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3118
Remarks:


Reel No. A 214-3 Inventory No. 83269

Title Yogataraṅgiṇī

Author Trimalla Bhaṭṭa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 31.0 x 9.0 cm

Folios 130

Lines per Folio 7

Foliation figures in upper left-hand margin beneath the marginal title: yo. ta. and rāma is in the lower right-hand margin on the verso

Scribe Bālakṛṣṇa

Date of Copying SAM 1746 (?)

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/3118

Manuscript Features

Available foliation 1, 126 and 127 out of 131exposures.

MS Dated samvat padmapayodhiśailavashudhā saṃmite [ (17(46) ]

Notes added on the margin and right-hand margin of fol. 126 is damaged,

3 folios are not foliated,

Index in last disordered three exposures.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kapolavigalallola dānapānīyapichilam (!)

vibhramad bhramaramākāraṃ vande haṃ dviradānanaṃ 1 (!)

śrīmat trimallabhaṭṭena nāmnā yogataraṅgiṇī

cikitsā likhyate bhūri granthebhyaḥ svaparārthinā 2

dehā utpadyate (!) puṃsaḥ puruṣārthacatuṣṭayam

na niroga sa kutrāpi tachāṃtis (!) tu cikitsaya (!) 3 (fol. 1v1–3)

End

brahmadakṣāśvirudreṃdra bhūcaṃdrārkānilānalāḥ ||

ṛṣayaḥ auṣadhigrāmā bhūtasaṃghāś ca pātu naḥ ||

svārthaṃ ca /// m ādaratayā dṛṣṭvā catuḥpaṃcasān

granthān vaidyakṛtān prasiddhapathagān bhāṭṭaiḥ trimallābhidhaiḥ ||

eṣā yogataragiṇī ra/// sādhvīkṛtā saṃmitā (!)

saṃtaptā sarasāmukhena suciraṃ jīyād anekāḥ samāḥ || (exp. 128a5–7)

Colophon

iti yogataraṅgiṇyāṃ trimallabhaṭṭa/// thitāyāṃ ṣaḍṛtucikitsānāmāṣṭasaptatimas taraṅgaḥ || 78 || saṃvat padmapayodhiśailavasudhābhiḥ saṃmite śrī–/// (exp. 128a7–8)

iti vātanāśakatailaṃ || iti śrītrimallabhaṭṭa/// yogataraṅgiṇīgraṃthaḥ samāptaḥ || || miti vaiśākhaśukla 3 (exp. 128b1–2)

Microfilm Details

Reel No. A 214/3

Date of Filming 21-12-1971

Exposures 131

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-09-2005

Bibliography