A 214-6 Pathyāpathyasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 214/6
Title: Pathyāpathyasaṃgraha
Dimensions: 30.5 x 11.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3114
Remarks:


Reel No. A 214-6 Inventory No. 52723

Title Pathyāpathyasaṃgraha

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 11.5x30.5 cm

Folios 26

Lines per Folio 8

Foliation figures and marginal title pathyāpathya and rāma on the upper left and lower right-hand margins of the verso.

Date of Copying [ŚS]1730 caitraṅṛṣṇa 6 bhaume

Donor Ātmārāma -syedaṃ pustakam

Place of Deposit NAK

Accession No. 5/3114

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śritvārajaḥ satvatamāṃsiviśvaṃ(!) nirmāti pāti kṣapati(!) svayaṃ yaḥ ||

aśeṣavṛṃdākaravṛṃdavaṃdyaḥ pāyādapāyān manujāt girīśaḥ ||

ālokya vaidha taṃtrāṇi yatnād eṣa nivadhyate ||

vyādhitānāṃ cikitsārthaṃ pathyāpathya viniścayaḥ ||

bhiṣāk sarveṣurogeṣu nirddiṣṭāni yathāyathaṃ ||

nidānāḥ pathyapathyāni trīṇi yatnād viciṃtayet ||

pūrvaṃ sarvagade kuryān nidānaparivarjanaṃ ||

tenaiva rogāḥ śiryaṃte śuṣkanīrā evāṃkurāḥ || (fol.1v1-4)

End

muṣtā śirīṣakasturī tiktāni madhurāṇi ca ||

hemacurṇāni vargoyaṃ pathāvasthaṃ yathāviṣaṃ ||

viṣarogeṣu sarviṣu prapoktavyo vijānatā ||

krodhaṃ virudvāsanaṃ(!) vyavāyaṃ

tāmmbulamāyāsam api pravātaṃ ||

amlaṃ ca sarvaṃ lavaṇaṃ ca sarvaṃ

saṃsvedanaṃ tad vividhāni tāni ||

nidrāmayaṃ dhūmakaṭu kṣudhāṃ ca

viṣāturo naiva bhajet kadācit || iti viṣe || (fol.26v4-6)

Colophon

iti pathyāpathya saṃgrahaḥ || saṃ 1730 caitrakṛṣṇa 6 bhaume ātmārāmasy edaṃ pustakaṃ || 1 || śrir astu || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīḥ || śrīr astu || (fol.26v6-7)

Microfilm Details

Reel No. A 214/6

Date of Filming 21-12-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-08-2003

Bibliography