A 215-1 Nighaṇṭusāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 215/1
Title: Nighaṇṭusāra
Dimensions: 24 x 12.5 cm x 60 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/948
Remarks:


Reel No. A 215-1 Inventory No. 47451

Title Nighaṇṭusāra

Author Vśvanātha

Subject āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and damaged

Size 24.0 x 12.5 cm

Folios 60

Lines per Folio 8-9

Foliation numarals and upper left and lower right margins of verso.

Marginal Title Niºº Sāºº

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-948

Used for edition no/yes

Manuscript Features

The last folio is not related to the text.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

namāmi dhanvaṃtarim ādidevaṃ surāsurair vanditapādapadmae

lokejarārugbhayamṛtyunāśaṃ dhātaram īśaṃ vividhauṣadhīnām || || 1 ||

anekadeśāntarabhāṣiteṣu sarveṣu [[ca]] prākṛt(!)pratisaṃskṛteṣu ||

gūḍheṣv agūḍheṣu ca nāsti saṃkhyāṃ dravyāvidhāneṣu tathauṣadhīṇāṃ(!) || 2 ||

prayojanaṃ yasya tu yāvatā syāt tāvat sa gṛhṇāti yathāmbukūpāt ||

tathā nighaṃṭāṃbunidharanaṃ tā gṛhṇāmy aha(!) kiṃcid ihaikadeśaṃ || 3 ||

(fol.1v1-6)

End

aśvaśvaraśvetapuṣpī śvetā ca gīri(!)karnīkā(!)

kākārbhadī śvetanāmā śvetaspaṃdāparājitā

nīlapuṣpī mahāśvetā girīkarṇigavādīnī(!)

(vahvīcātpūgaṃdhā ca) nīlaspaṃdā prakirtītā

girikanīkāyugalaṃ syāt tiktaṃ hi malanāśanaṃ

aparājitādvayo nāma guṇā aparājitā prasiddha

†tu yu gu va ca gu abharātisvāṃ†

natukārī jatukṛt syāṃ jatukārī gaṇīmatā

jananī caiva saṃharṣā kaṭu///        

      (fol60v5-10)

Microfilm Details

Reel No. A 215/1

Date of Filming 21-12-071

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by S.G

Date 01-08-2003

Bibliography