A 215-6 Nighaṇṭudarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 215/6
Title: Nighaṇṭudarpaṇa
Dimensions: 28 x 12.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 4/861
Remarks: A 1280/12


Reel No. A 215-6 Inventory No. 47439

Title Nighaṇṭudarpaṇa

Subject āyurveda

Language Sanskrit

Manuscript Details

Script Devngari

Material Paper

State Incomplete and undamaged.

Size 28.0 x 12.5 cm

Folios 69

Lines per Folio 9

Foliation numarals in upper left and lower right marginas of verso.

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-861

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā viśveśvaraṃ sāmbaṃ vāgīśaṃa ca guruṃ tathā

śiṣyāṇāṃ sukhabodhāya vakṣye nirghaṇṭudarpaṇam 1

tathā ca dhanaṃtariḥ(!)

prayojanaṃ yasya tu yāvatā syāt tāvat sa gṛhṇāti yathāṃbukuryāt(!)

tathā nighaṇṭāmbunidher anaṃtā gṛhṇāmy ahaṃ kiṃcid ihaikadeśe

kirātagopādhipatāya sādhyāḥ vanecarās tat kuśalās tathānye

vidaṃti nānāvidhabheṣajānī(!) pramāṇavarṇākṛtināmajāti(!)

tebhaḥ sakāśād upalabhya vaidyaḥ paścāt svaśāstreṇa vimṛśyabuddhyā

(fol.1v1-5)

End

anyā tu dakṣiṇāvarttā vṛścikālī viṣāṇikā

meṣaśṛgīrase tiktā vātalāśvā sakāmahā

rukṣāḥ pāke kaṭu pittavarṇaśleṣmākṣiśūlanut

meṣaśṛgīphalaṃ tiktaṃ kaṭur mehakaphapraṇut

dīpanaṃ strasanaṃ kāsa kṛmivraṇaviṣāpaham

atha haṃsapadīhaṃsapādī(!) haṃsapadīraṃtupādatripādikā pra///

(fol.69v6-9)

Microfilm Details

Reel No. A 215/6A = 1280/12

Date of Filming 21-12-071

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by S.G

Date 01-08-2003

Bibliography