A 215-9 Madhukośavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 215/9
Title: Madhukośavyākhyā
Dimensions: 24 x 11 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/735
Remarks:


Reel No. A 215-9 Inventory No.: 28506

Reel No.: A 215/9

Title Madhukoṣavyākhyā

Remarks

Author Vijayarakṣaka

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 24.0 x 11.0 cm

Folios 103

Lines per Folio 8

Foliation numerals in upper left and lower right margins of verso.

Date of Copying saṃvat 1765 bhādra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-735

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

śaśihaciraharārddha(!) vyaktasaktārddhadehau

diśatu ghanaghanābhaḥ padmanabhaḥ(!)śriyam vaḥ |

tridaśasaridaśītadyotajāvārimadhya

bhramibhavam iva nābhau vārijaṃ yasya reje 1

†bhaṭṭārajaijjaḍhagadādhara† vāpyacaṃdra

śrīcakrapāṇivakuleśvarasenadhvojaiḥ(!)||

īśānakārtikasuvīrasudhīravaidyair maitreyamādhavakarair likhitaṃ viciṃtya 2

taṃtrāṃtarāṇyapi vilokya mamaiṣa yatnaḥ sadbhir vidheya iha doṣavidhu samādhiḥ |

tatra graṃthatarubhyo vyākhyā kusumarasaleśam āhṛtya ʼ(!)bhramareṇeva mayā vyākhyāmadhukośa ārabddhaḥ 4 (fol.1v1-7)

End

prakṛtiyogimana iti | prakṛtyā yogaḥ prakṛtiyogaḥ svabhāvena saṃbaṇdhaḥ prakṛtiyogosyāstīti manasā | tat prakṛtiyogi | tādṛk | tasya saṃpadyate ityarthaḥ |

tathānnaliptā atrābhilāṣa iti (chā) | vimuktasyāpi śiraso vyathā yasya na muṃcati avimuktaḥ sa (vijñeyokṣaraḥ) punar upaiti taṃ | sugamaṃ ||

(fol.103v2-5)

Colophon

iti śrīvaidyapatimahāmahopādhyāyaśrīvijayarakṣakakṛtau vyākhyā madhukoṣe kṣaranidānaṃ || saṃvat 1765 (sa)bhādra (fol.103v5-6)

Microfilm Details

Reel No. A 215/9

Date of Filming 21-12-071

Exposures 104

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 08-08-2003

Bibliography