A 216-3 Rasa(ratna)pradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 216/3
Title: Rasa[ratna]pradīpa
Dimensions: 25 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1907
Acc No.: NAK 5/3093
Remarks:


Reel No. A 216-3 Inventory No. 50620

Title Rasaratnapradīpa

Author Ratnadevasuta Rāmadeva

Subject Āyurveda

Language Sanskrit

Text Features methods to prepare medicines with purification of various bhaṣma, rasa taila, kvātha,viṣa and methods to use them.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 21

Lines per Folio 11

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the title: ra.ra pra and rāmaḥ

Scribe Arjavegī thākumuni

Date of Copying VS 1907

Place of Copying Maṣanavāhāla

Place of Deposit NAK

Accession No. 5/3093

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

preṃkhola (!) sphuṭa nīlanīrajadalādvaitapratītipradā

dṛṣṭirde || ṣṭātamālanīlimaguṇā(!) grāhiṇya taṃ tasya vaḥ ||

lakṣmī(2) śāstu sukhāya ciṃtitavatī yā bhāti nīlāṃvudas

śyāmaśrīyuamunāpravāhajaṭhare līleva mīṇāṃganā || 1 ||

jayati vidita sāraḥ sṛṣṭa viśve(3)śakāraḥ

pravalagadakuṭḥāraḥ sehitā kaṃṭhahāraḥ ||

sakalaguṇasamājaḥ siddhavidyānikuṃjas

tripuraharasūtanūjas(!) tejasāsphārapuṃjaḥ || 2 ||(!) (fol.1v1–3)

End

pittena maṇḍūka mayūralāva gatipratītiṃ kurute tha nāḍī

vātasya śalyābhihatasya jaṃtor vegāvarodhākulitasya bhūyaḥ || 193 ||

(7)gatiṃ vidhatte dhamanī gajeṃdra marālavāle ca kapholvaṇena ||

tṛptasya dṛptasya ca medurasya nidrākulasyātimukheratasya || 194 ||

yetair dvidoṣā tha samasta vi(8)ghnaur vidhiśrair bhiṣagāvadhāryāḥ (!)

nāḍī yathā kālam api trayāṇāṃ prakopasāṃtyādibhir eva bhūyaḥ || 195 || (fol.22r6–8)

Colophon

iti śrīṭākānvayamaṇḍana ratnadevasuta rāmadevavira(9)cite rasaratnapradīpaḥ samāptaḥ || ||samvat 1907 māghavadi 2 roja 1 liṣitaṃ maṣanavālavāstavya arjavegi thākamaniḥ śubham || mamgara dṛrgham āyurastu || ||… (fol.22r8–9)

Microfilm Details

Reel No. A 216/3

Date of Filming 21-12-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-04-2005

Bibliography