A 217-2 Nighaṇṭudarpaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 217/2
Title: Nighaṇṭudarpaṇa
Dimensions: 27 x 12 cm x 282 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/4007
Remarks:


Reel No. A 217/2

Inventory No. 47437

Title Nighaṇṭudarpaṇa

Remarks

Author Viśvanātha

Subject Āyurveda

Language Sanskrit

Text Features This text explains about herbs and herbal medicines.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete and undamaged

Size 27.0 x 12.0cm

Binding Hole

Folios 282

Lines per Folio 11

Foliation numarals and marginal title nighaṃ da are in both margins of verso side.

Date of Copying Samvat 1804

Place of Deposit NAK

Accession No. 5-4007

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ
natvā viśveśvaraṃ sāmbaṃ vāgīśaṃ ca guruā
śiṣyāṇām sukhabodhāya vakṣye nighaṇṭa darpaṇam 1
tathā ca dhanvantariḥ
prayojanaṃ yasya tu yāvattāsyāttāvat sa gṛhṇati yathāmbupānāt
tathā nighaṇṭāmbunidheranaṃtād gahvāmyahaṃ kiṃcidihaika deśam 2
kirātagopādhipatāya sādyāḥ vanecarāstatkuśalāstathānye
vidaṃti nānāvidha bheṣajāni pramāṇa varṇākṛti nāma jātiḥ 3 (fol. 1v1–4)

Ending

tvagdoṣā graṃthayaḥ śothārogyaḥ śoṇita saṃbhavāḥ
raktamokṣaṇa śīlānāṃ na bhavaṃti kadācana 6
iti dinacaryā rātricaryā sampūrṇam
nighaṇṭudarpaṇo nāma nātisaṃkṣiptavistaraṃ
śiṣyāṇām sukhabodhāya viśvanāthasya saṃgrahaḥ
( fol. 282v7–9)

Colophon

iti śrī viśvanāthakṛta nighaṇṭudarpaṇe dravyasya nāma rasa guṇa vipāka śakti prabhavādipūrvaka ṛtucaryā dinacaryā rātricaryādi samāptam samāptaścāyaṃ nighaṇṭu darpaṇam śubhambhūyāt
vedāṃvarāṣṭendvabde likhat (fol. 282v9–11)

Microfilm Details

Reel No. A 217/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 01-08-2003