A 217-3 Sarvāṅgasundarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 217/3
Title: Aṣṭāṅgahṛdayasaṃhitā
Dimensions: 39 x 13 cm x 884 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: AD 1790
Acc No.: NAK 4/666
Remarks:


Reel No. A 217-3

Inventory No. A 217 - 3

Title Sarvāṅgasundarī

Remarks Alternative title: Sarvāṅgasundarā

  • A commentary on Aṣṭāṅgahṛdayasaṃhitā (Aṣṭāṅgahṛdayaṭīka).
  • The text of the Aṣṭāṅgahṛdaya is found only in short pratīka's.

Author Aruṇadatta

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete (only a few folios missing)

Size 29 x 12,5 cm

Binding Hole(s) no binding holes

Folios 800

Lines per Folio 10 or 11

Foliation The figure numerals in both the right and the left verso margins give the nr. of the folio in its respective sthāna:

verso, lower right margin: figure numeral beneath rāma.
verso, upper left margin: figure numeral beneath the abbreviations of the respective sthāna: vā○sa○sū / vā○sū - Sūtrasthāna, vā○sā / vā○śā - Śārīrasthāna, vā○ni / vā○nī - Nidānasthāna, vā○cī / vā○ṭī / vā○sa○ / vā○cī○ṭī / vā○sa○ṭī - Cikitsitasthāna, vā○sa○ka - Kalpasthāna, vā○sa○u - Uttarasthāna.

Date of Copying VS 1733 ~ AD 1790

Place of Deposit NAK

Accession No. 4 - 666

<references/>

Manuscript Features

  • The title of each sthāna is written on the recto of its first folio. In the case of the first sthāna of the text - the sūtrasthāna (exp. 177b - 473a) - 1r reads reads: Aṣṭāṅgahṛdayaṭikā , ca.la.na. 666 , || sarvāṅgasu(ṃ)darā⟪ca. 12 akṣara's⟫
  • Even though 6 sthānas were written by 3 (?) diff. hands (Sū,Śā ?,Ka)(Ni)(Ut), due to their almost identical layout, foliation and script it appears to bes most probable that they were conceived as parts of a single MS.
  • Sūtrasthāna": exp. 177b - exp. 472b.
  • The very end of the commentary on Śārirasthāna (exp. 474a - exp. 589a) is missing.
  • Nidānasthāna: exp. 589b - exp. 684a.
  • The commentary to the last ca. 10 verses of Cikitsitasthāna (usually called cikitsāsthāna) (exp. 28b - exp. 174a) is missing.
  • The colophon to Kalpasthāna (exp. 2-26b) contains the dating.
  • Uttarasthāna (exp. 684b - exp. 833b) contains many improvements (partly in the margin).


Excerpts

sūtrasthāna

Beginning

śrīgaṇeśāya namaḥ ||
dīptyā yasyeṃdranīlotpalaśakalarajonīlayā nīlitābhāṃ

lakṣṃīm uttaptabhāsvatkanakarucim api sparśaromāṃcitāṃgiṃ ||

kālīty āśaṃkya mānaḥ sphuradadharapuṭaḥ śūlapāṇiḥ kilābhud

bhartrā lokasya śaśvat sa bhāvatu bhavatāṃ bhūtaye padmanābhaḥ || 1 ||

ko matś(!)ariṇi loke [']smin vidvān kiṃcic cikīrṣati ||
kiṃtu kaścid bhavet sādhus tato [']yaṃ matpariśramaḥ || 2 ||

śrīman mṛgāṃkatanayaṣ ṭīkām aṣṭāṃgahṛdayasya | śrīmān aruṇaḥ kurute samyagdraṣṭuḥ padārthabodhāya || 3 ||
iha hi śāstrakarāḥ śāstrasamāptaye sarva eva sabhābhuṣaṇābhūtāḥ nikhilajanitapramodasaṃdohāḥ ruciracitavacananicayacacarcitaprabaṃdhāḥ prabaṃdhaviracanapravarāḥ iṣṭadevatānamaskāraṃ taṃrtakārā vidadhuḥ | tad ayamam(!) api taṃtrakāraḥ iṣṭadevatānamaskārapuras(!)saraṃ grantham āriripsur idam āha ||

rāgādirogān iti ||

rāgaḥ ādir yeṣāṃ te rāgādayaḥ ādiśbdena dveṣalobhādiparigrahaḥ rujatīti rogāḥ dehamanasī saṃtāpayatīty arthaḥ | nanu manaḥsthitatvān mana eva te rujaṃtīti ve(!)ktuṃ yuktaṃ maivaṃ | dehamanolakṣaṇayor vast(u)nor ādhārādheyabhāvena sthitatva(!)d dvayor api saṃtāpo yuktaḥ | yathā ādheyena āyogolakena saṃtaptena tadādhārasya kaṭāhādeḥ saṃtāpaḥ | ādhāreṇa ca kaṭāhādinā saṃtaptena ādheyasya ghṛtādes(!) saṃtāpaḥ || (1v1 - 2v1 *exp. 178a1 - 178b1)

End

tucchetyādi |

tucchadagdhasyāgnipratapanaṃkāryaṃtathā coṣaṇ bheṣan ayṣadhaṃ | raktasya vila(y)anārtham āha | tat yatas tucchadagdham avaśyaṃ styānam asṛg bhavatīti yuktyā pratipādayann āha |

styāna ityādi |

lohite styāne saty atiśaye tabh(!)as m(!)avati vilīne rakte pīḍāyā maṃdatā mārdavaṃ bhavaty atas tucchadahdge agnipratapanaṃ kāryam | durdagdhe śītam uṣṇaṃ ca paryāya(!)ṇauṣadhaṃ tatrādi prathamaṃ himaṃbheṣahaṃ ju(ṃ)jyāt | samya(!)dagdhe tavakṣīrādibhir la(!)payet | kiṃbhūtaiḥ sājyāmṛtaiḥ ghṛtaguḍucīyuktaiḥ āfv ity atrāp yojyaṃ | ādav etair lepayet || urddhvam anaṃtaraṃ pittavidradhivat kriyā kāryeti śeṣā | atidagdhe drutaṃ śīghram eva sarb(!)aṃ bahir antaś ca bheṣajaṃ pittavisaepa iva kuryāt | snehadagdhe sati tathā rūkṣaṃ yojayet | bhṛśataragrahaṇāc ca bāhulyena rūkṣaṃ dehadeśāt snigdham api yathāvasthaṃ yathāyogaṃ yojayet |

samy(!)āpyata iti |

vaktravyaṃ yadvastu tasya sarvasyaevoktatvād idaṃsthānaṃ samāpyate niṣpādyate | kiṃbhūtaṃ rahasyavat rahasyam arthaṃ guhyarūpaṃ madyasyāstīti tadrahasyavat | kasya sthānaṃ hṛdayasya hṛdayaśabdenāṣṭāṅgahṛdayam upalkṣyate | yathā saty abhāmā bhāmeti kuta etat sthānaṃrahasyavad ity āha || atra sūtritā sūcitāḥ kiṃbhūtāḥ sūkṣmāḥ | tīkṣṇātaram atisamadhimyāḥ | yataḥ tavat sahasranavaśatādhikaṃ cam(?) iti sūtritaṃ || 9900 sarvasmin taṃtre pratanyaṃte vistāryaṃte || tasmād idaṃ sthānaṃ taṃtrasaṃbaṃdhinām anyasthānānāṃ rahasyavad iy uktam iti || || (283v8 [exp. 472a] - 284r9 [exp. 472b])

Colophon

iti śrīmṛgāṃkadattaputraśrīmadaruṇādattaviracitāyām aṣṭāṃgahṛdayaṭīkāyāṃ sarvaṃgasuṃdaryākhyāyāṃ kṣārāgnikarmavidhis triṃśo [']dhyāyaḥ samāptaḥ || śubham astu || || śrīgoviṃdo jaya || || śrīnārāyaṇa || || (284r9-11 [exp. 472b])

śārīrasthāna

Beginning

śrī gaṇeśāya namaḥ || ||

śrīlakṣmīnṛsiṃhāya namaḥ || ||

atha sūtrasthānād anaṃtaraṃ śārīrasthānam idam ārabhyate || tatrāyaṃ saṃbaṃdhaḥ || pūrvasmin sthāne kāyādīny aṣṭāvaṃgāni cikitsādhārabhūtāni sakalataṃtrasārabhūtāni sūtritāni kāyabāletyādinā graṃthena kāyaś ca nijāgaṃtūnāṃ vyādhīnām adhiṣṭānaṃ || tasya ca kāyasya caturvargasādhanasya pālanārthaṃ hetuliṃgauṣadhaskaṃdhabhedena triskā(!)ṃdho yaṃ graṃtho graṃthakṛtā praṇitah | tataś ca śarīrasya ⟪cakā⟫ prathamaṃ sūtritvāt prādhānyāc ca prāk sūtrasthānād anaṃtaraṃ śārīrasthānam idam ārabhyata ity āha || (1v1 - 1v5 [exp. 474a])

End

maṃgaletyādi ||

praśastācaraṇaṃ nityaṃ apraśastavivarjanaṃ | etad dhi maṃgalaṃ proktaṃm(!) ṛṣibhis tatvad arśibhiḥ || ācaraṇam ācāraḥ sadvṛttānuṣṭānaṃ maṃgalācārābhyāṃ saṃpanno yuktaḥ kaḥ parivāraḥ tathā śraddhāno [']vaśyam eva vyadhir ayam naśyatīyu evam āturaḥ śraddhānaḥ tathā ca paricāraḥ anukūlo dakṣiṇaḥ tathā prabhūtasya dravyasya saṃgrahaḥ saṃgrahaṇaṃ | tathā satv(!)alakṣaṇayoḥ saṃyogaḥ vaidyādiṣu bhaktiḥ | cikitsāyāṃ upakrame anirvedaḥ sotsāhatā | tadetad ārogyalakṣaṇa | kasmādādi idaṃsthānaṃ śārīram ucyata ity asya niruktim āha || ||

ity atriti ||

iti parisamāptau || atrāsmin sthāne yato yasmāc charīrasya hanmasamyagadhiparītaṃ garbhāvakrāṃtyādibhi(ś) catirbhir adhyāyaiḥ prasaktānuprasaktikayā udāhṛtaṇ | maraṇaṃ vikṛti vijñanīyākhyena tathāha (114v3 - 114v10 [exp. 589a])

nidānasthāna

Beginning

oṃ namo gaṇeśāya namaḥ |
atha śārīrasthānad anaṃtaraṃ nidānasthānāraṃbhaḥ | asya cāyaṃ saṃbandhaḥ | hetuliṃgoṣadhaskaṃdhalakṣaṇo [']yam āyurvedaḥ parṇītaḥ || tāni ca hetuliṅgauṣadhāni sūtrasthāne sūcitāni | śarīralakṣaṇaṃ cādharaṃ samutpādhatāni vistareṇopadeṣṭuṃ śakyaṃte || tasmāc chārīrasthānaṃ pūrvam ārabdhavān || tatraevaṃ saty auṣadhaskaṃdha eva prāk prādhanyād upadeṣṭuṃ nyāyyaḥ | naivaṃ | hetuliṃgābhyāṃ hy āmayaṃ parīkṣyānaṃtaraṃ yathāyogam āmayapraśāmārtham auṣadhaṃ dātum ucitaṃ | tasmād dhetuliṃgayor ai(!)vopadānaṃ prāg yuktaṃ na tv auṣdhasyeti || cikitsitasthānāt prāg idam eva sthānam upadeṣṭym yuktaṃ || tathā coktam muninā || rogam ādau parīkṣyeta tato [']naṃtaram auṣadham<ref> CarakaS 1.20.20ab </ref> iti || tasmād auṣadhād dhetuliṃgayor evāmayaṃ prati prādhānyaṃ | ato nidānasthānāraṃbhaḥ || (1v1 - 1v2 [exp. 590a]) <references/>

End

āvṛtā iti ||

vātādinām anyatamenāvṛtā ity evam ajñātā asamyagviniścitāḥ varṣaṣitāḥ prayatnenāpi duḥsādhyaḥ kṛxhrasādhyā bhaveyuḥ | jñātā vā pittādinā āvṛtā yathāvat samyag niścayaṃ gatāḥ vatsarasthitāḥ | vāśabda evārthe | anupakramā eva bhavayuḥ | tato vātā āvṛto prayatnena rakṣaṇiyāḥ || ||

vidradhir iti ||

teṣām vāyunām anyatamenāvṛtānām upekṣaṇād acikitanād vidradhyādaya upadravāḥ jāyaṃte | tasmāt tad upakrame yatitavyam iti || || (95r8-95v2 [exp.683b - exp. 684a]

Colophon

iti śrīmṛgāmkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṃgahṛdayaṭīkāyāṃ sarva(ṃ)gasuṃdaryākhyāṃ nidānasthāne ṣoḍaśo [']dhyāyāḥ || || || samāpta || || (95v2-3 [exp. 684a])

cikitsitasthāna

Beginning

śrīgaṇeśāya namaḥ || ||

śrīlakṣṃīnṛsiṃhāya namaḥ || ||

athedānīṃ cikitsitasthānam ārabhyate || tasya cāyaṃ saṃbaṃdhaḥ rogaparīkṣā nidānasthāne gaditā | sāṃpratiṃ cikitsā vaktuṃ yuktā | tathā ca muniḥ | rogam ādau parīkṣeta tato [']naṃtaram auṣadham<ref>Caraka 1.20.20. See beginning in nidānasthāna </ref> iti | tasmāc cikitsitasthānāraṃbho nyāyyaḥ | tatra yathouddeśo vyādhīnāṃ nidānasthāne tenauva kramṇāsya sthānasya viracanā yukteti jvaraciktitam eva vivakṣur āha ||
athāta iti ||

End

prameha iti ||
ādyavāte medasāvṛte vāyau prmehaghnaṃ medoghnaṃ vātaghnaṃ ca bhiṣagjatam auṣadhaṃ hitaṃ || ||

mahāsneha iti ||
asthimajjasthe vātemahāsneho ghṛtamajjāv asātailaiḥ siddho yadvā nārāyaṇādibhir hitaḥ | retasāvṛte pūrvoktaṃ vātavyādhay śukrasthavātoktoktaṃ(!) hitaṃ || ||

annāvṛta iti ||
annenāvṛte pācanīyam auṣadhaṃ vamanaṃ hitaṃ dīpanīyam āgneyaṃ yad auṣadhaṃ laghu ca prakṛtyā tat sarvaṃ hitaṃ || ||

mūtrāvṛtā iti ||
mūtreṇāvṛte vāte mūtralāni trapusādīni svedāś ca uttaravastayo hitāḥ ||

eraṃḍatailam iti ||
varcasāvṛte vāte eraṃḍatailaṃ vastayaś ca snehāś ca bhedino hitaḥ ||

kaphapitta iti ||
sarvasthānāvṛte mātariśvani vāyau āśuśīghram eva yad auṣadhaṃ kaphapittayor aviruddhaṃ vātasya cānulomanaṃ tatkāryaṃ || ||

anamiṣya(ṃ)dīti<ref>Aṣṭāṅga Ci 22.63c</ref>||3<ref> Such numbers (found immediately after pratīkas) apparently indicate, how many verses this pratīka should stand for. In this case, the following commentatorial block comments upon Ci 22.63cd-66cd. </ref>
tasmin sarvadhātvāvṛte mātari yad anamiṣyaṃdi snigdhaṃ (143v4-10 [exp. 174a]) <references/>

kalpasthāna

śrīganeśāya namaḥ
cikitsithastānānaṃtaraṃ kalpasthānam ārambhyate cikitsitasthānasya kalpasthānopekṣatvāt | tathā hi || prāg adhyagīṣṭa || tarpaṇena raso(!)nekṣor madyaiḥ kalpoditāni vā | vamanāni prayuṃjīteti || tad evam ādyopadeśāt sāpekṣatvam asya tasmāt kalpasthānam ucyata uty āhaṃ(!) ||

athāta iti ||
vamanam ūrdhvamukhena doṣaharaṇaṃ tasya kalpaḥ kalpanayojanam ity arthaḥ | (exp. 6a1-4 = vā.sa.ka 1) śeṣam āyuṣkamīyādhyāye vyākhyātāṃ pradhānyā⟪cc⟫c ca vana(!)kalpe madanam eva śasya ta ity āha ||(1v1-5 [exp. 6a])

End

himavat parvatena viṃdhyaśailena ca bāhulyena ca vasuṃdharā vyāptā tatra tayor vidyād ādya haimavatam ayṣadhām saumyaṃ pathyaṃ ca svabhāvād bhavaru | viṃdhyaṃ cauṣadham āgneyāṃ tathā dehasya sadāoathyaṃ syād iti || || (22r3-5 [26b])

Colophon

iti śrīmṛgāṃkadattaputraśrīmadaṇadatta(!)viracitāyām aṣṭāṃgahṛdayaṭīkāyāṃ sarvāṃgasyṃdarākhyāyāṃ kalpasthāne dravyakalpo nāma ṣaṣṭādhyāyaḥ samāptaḥ || || || sa(ṃ)vat 1733 bhādau vadī 11 susmastu(!) || s(!)ubham astu || (22r5-7 [exp. 22])

uttarasthāna

Beginning

śrīganēśāya namaḥ || ||

anaṃtaram uttarasthānāraṃbho yatā kāyākhyam ādyam aṃgaṃ tac ca pūrvaiṅ sthānaiḥ sarvam uktaṃ | adhunā bālādīnām uttareṣāṣām aṃgānām avara ity ukt(!)arārakhyaṃ sthānam ucyate | tatrāpi yathoddeśas tathā nirdeśa iti bālākhyam aṃgavivakṣur āha ||

athāta ityādi ||
bāla ityādi || bālasya śiśor upacaraṇaṃ bālopacaraṇaṃ tasmai hitāśeṣaṃpūrvavat | itītyādinā svamanīṣikaparikalpitatvam asya taṃtrasya nirākaroti || ||

jātetyādi | 2 |
jātanātraṃ sadya evodbhūtaṃ bālaṃ saindhavayuktena ghṛtena vividhaiḥ prakāraiḥ śodhayitvā paścāt prasutyā prasvena kleśitaṃ bālaṃ balātailaema secayet | paścāt paṣāṇayor vādaban asya kaṛṇamūle kāryed vaidyaḥ | anaṃtaram asya dakṣiṇakarṇe imaṃ vakṣyamāṇaṃ maṃtram uccārayet | tam eva maṃtram āha || || (1v1-7 [exp. 685a])

End

ḥrdayamityādi ||
etat hṛdayākhyaṃ taṃrtaṃ hṛdayam iva kasya sarvāyurvedavāṅmayapayodher yathā hṛdayaṃ śarīrasyaekadeśam api daśabhir mulaśirābhiḥ sakalaṃ kāyaṃ vyāpnoti | ta⟪++⟫thedam api ṣadbhi(!) sthābaiḥ sakalam aṣṭāṃgāyurvedavāṅmayaṃ vyāpya sthitam iti sādharmyāt tad evam īdṛśaṃ hṛdayaṃ⟪++⟫ [[kṛtvā]]<ref>Added in the margin</ref> vidhāya kalpāṇaṃ paraṃ śreṣṭaṃ prāptaṃ tasmā(c) chubhāj jagato ⟪++++⟫ bhavana[[sya maṃgalaṃ]]<ref>Added in the margin</ref> bhavatv ityāc(?) cāryāḥ || || (142r4-7 [exp. 833b])

Colophon

iti śrīmṛgāṃkadattapūtraśrīmadaruṇattaviracitāyāṃ sarvāṃgasuṃdarā 'khyāyāṃ uttarasthāne vājīkaraṇādhyāyaś catvāriṃśa[[ti]]<ref>Added in the margin</ref>tamo [']dhyāyaḥ || || samāptaṃ (142r7-8 [exp. 833b])

<references/>

Microfilm Details

Reel No. A 217-3

Date of Filming 22.12.71

Exposures 835

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 15:56, 21 November 2011 (UTC)

Bibliography