A 218-2 Lehacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 218/2
Title: Lehacintāmaṇi
Dimensions: 27.5 x 11 cm x 247 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3077
Remarks:


Reel No. A 218-2 Inventory No. 27616

Title Lehacintāmaṇi

Remarks =Sārasamuccaya by Devasiṃha

Author Devasiṃha

Subject Āyurveda

Language Sanskrit

Text Features diagnosis and treatments of various diseases on cause of vāta, pitta, kapha and also about mūrchā, bhrama, strīroga, vraṇa śotha, pāṇdu diseases and medicines.

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 27.5 x 11.0 cm

Folios 247

Lines per Folio 10

Foliation figures on middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3077

Manuscript Features

Double foliations

Twice filmed fol.174

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dhyātvā śivaṃ paramatatvavicāravaidyaṃ (!)

caṇḍīm abhiṣṭa (!)phaladā (!) sagaṇaṃ gaṇeśaḥ

dhanvantariṃ munivaraṃ munisuśrutādin

ātreyam ugratapasaṃ manasā praṇamya || ||

rogamādau parikṣeta (!) tatonantaram auṣadham ||

tataḥ karma bhi(3)ṣak paścāt jñānapūrvva samācaret || || (!)

karmmajā vyādhayaḥ kecid doṣajāḥ santi cāpare

karmmadoṣod bhavāś cānye ka(4)rmmajā daiva hetukāḥ ||

yathā śāstras tu nirṇītaṃ yathā vyādhi cikitsītaṃ (!)

na samaṃ yānti yo vyādhi sa jñeyaḥ karmayo (!) budhaiḥ

(5) alpadoṣo śarīyān ya sa jñeya karmmadoṣaja ||

yathā viṣa yathā śastraṃ yathāgnir aśanīr y-yathā ||

tath auṣadham avijñā(6)naṃ vijñātaṃ-m amṛtaṃ yathā || (!) (fol.1v1–6)

End

<ref name="ftn1"></ref>|| eraṇḍādyo niruha ||

jvaracha(7)rdyamatīsāre mūruśalyārdditeṣu ca ||

hṛdgrahaṇī roge durbbalaṃ vyādhikarṣite ||

kṣīṇe raktātisāre ca tathā murchā(8)rtikarṣite ||

rogeśceteṣu śatata nirughne (!) na praśasyate ||

|| nirūhakalpanādhyāyaḥ || ○ ||

iti sārodhṛta lehaciṃ(9)tāmaṇiḥ ||

samāptaḥ || || śubham astu || (fol.247v6–9)

Colophon

vāgbhaṭṭavṛnda carakottama viśvanāthaṃ

śrīcakrapāṇiva śruśruta(10)siddhasārāt ||

śrīhṛtya sarvvakuśalāt khalu vaidyaśāstrāc

chrīdevasiṃhakṛta sārasamuccaye ʼsmin || || (fol.247v9-10)

Microfilm Details

Reel No. A 218/2

Date of Filming 22-12-1971

Exposures 253

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-04-2005

Bibliography


<references/>