A 218-7 to A 219-1 Lehacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 218/7
Title: Lehacintāmaṇi
Dimensions: 29.5 x 12.5 cm x 216 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7662
Remarks:

Reel No. A 218/7 to A 219/1

Inventory No. 27618

Title Lehacintāmaṇi

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features This text explains about diagnosis and treatments of various diseases on cause of vāta, pitta, kapha and also about mūrchā, bhrama, strīroga, vraṇa śotha, pāṇdu disease.

Manuscript Details

Script Devanagari

Material Nepali paper

State complete and damaged

Size 29.5 x 12.5 cm

Binding Hole none

Folios 216

Lines per Folio 9

Foliation numerals in both margins of the verso with marginal title le.ci.

Scribe Jinendrānanda

Date of Copying saṃvat 1959

Place of Deposit NAK

Accession No. 5-7662

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

dhyātvā śivaṃ paramatatvavicāravaidyaṃ
caṇḍīm abhīṣṭaphaladāṃ sagaṇaṃ gaṇeśaṃ
dhanvaṃtariṃ munivaraṃ munisuśrutādīn
ātreyam ugratapasaṃ manasā praṇamya || 1 ||

rogam ādau parikṣeta tato nantaram auṣadham
tataḥ karma bhiṣak paścāt jñānapūrvaṃ samācaret ||
karmmajā vyādhayaḥ kecid doṣajāḥ santi cāpare ||
kammadoṣodbhavāś cānye karmmajā daivahetukā ||
yathā śāstraṃ tu nirṇītaṃ yathā vyādhicikitsitaṃ ||
na śamaṃ yāṃti yo vyādhi sa jñeyaḥ karmajo budhaiḥ || (fol. 1v1–4)

End

eraṇḍādyo nirūhaḥ ||    ||

jvarachardyamatīsāre mūḍhaśalyārditeṣu ca ||
jaṃghāhṛdgrahaṇīroge durbale vyādhikarṣite ||
kṣīṇe raktātisāre ca tathā murchātikarṣite ||
rogeśv eteṣu satataṃ nirūho na praśasyate ||
nirūhakalpanādhyāyaḥ ||    ||

iti sāroddhṛta lehacintāmaṇiḥ samāptaḥ ||
śubhaṃ bhūyāt || ❁ || (fol. 215v9–216r2)

Colophon

śrīsaṃvat 1959 miti jyeṣṭha sudi 2 roja 1 etasmin dine śrī mahā buddhopāsaka śrī jinendrānaṃdena saṃpūrṇaṃ likhitaṃ ||    || (fol. 216r2–3)

Microfilm Details

Reel No. A 218/7–A 219/1

Date of Filming 22-12-1971

Exposures 205 + 28 = 233

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 02-09-2003