A 219-7 Ratnadyota

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 219/7
Title: Ratnadyota
Dimensions: 27.5 x 11.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/6908
Remarks:


Reel No. A 219-7 Inventory No. 50725

Title [Vaidya]Ratnadyota

Subject Āyurveda

Language Sanskrit

Text Features about Tantric methods to cure with ṣatkarmas and also about the method to make medicines and use of it.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.5 cm

Folios 65

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the Title: dra. gu. and rāmaḥ

Scribe Yajñeśvara śarmā

Date of Copying ŚS 1686

Place of Deposit NAK

Accession No. 5/6908

Manuscript Features

Stamp Nepal National Library,

Twice filmed fol. 53,

This text has Marginal damages on cause of water.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

himavad viṃdyaśailābhyāṃ prāyo vyāptā vasundharā ||

saumyaṃ pathyaś ca tatrā(2)pyam āgneyaṃ vaidyam auṣadhaṃ ||

gopālastāpasā vyādhā ye cānye vanacāriṇaḥ ||

mūlāhārāś ca(3) ye tebhyo bheṣajaṃ vyaktir iṣyate ||

valmīkakūparathyā

tarutaladevasanasmaśāneṣu ||

jātā(4) vidhināpi hṛtā

oṣadhyaḥ siddhidā na syuḥ || (fol.1v1–4)

End

vyādhim indriyadaurbalyair maraṇaṃ cādhigachati (!) ||

viruddharasavīryās tu bhuṃjāno nātmavān-naraḥ ||

(4)viruddhāśanajān rogān pratihanti virecanam ||

vamanaṃ śamanaṃ vāpi satvaraṃ kriyate yadi ||

sā(5)tmyatolpatayā vāpi dīptāgnes taruṇasya ca ||

snigdha vyāyāmibalināṃ viruddhaṃ vitathaṃ bhavet || (6) || ❁ || (fol.65v3–6)

Colophon

iti śrīvaidyakaratnadyote nānādravyanāmaguṇavijñāno nāma tṛtīyaḥ pari(7)chedaḥ (!) || ❁ || śrīśāke 1886 phālguṇa (!) śudi 13 vāre 3 likhitam idaṃ pustakaṃ yajñe(8)śvara śarmaṇā śubham ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā

yaduśuddham aśuddho(9) vā mama doṣo na dīyate (!) || || ❁ || ❁ ||… (fol.65r6–9)

Microfilm Details

Reel No. A 219/7

Date of Filming 23-12-1971

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-05-2005

Bibliography