A 219-9 Saṃnipātacandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 219/9
Title: Saṃnipātacandrikā
Dimensions: 23 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/557
Remarks: RN is given twice; A 1275/14


Reel No. A 219-9 Inventory No. 61398

Title Sannipātacandrikā

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 11.0 cm

Folios 38

Lines per Folio 8

Foliation figures on the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/557

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā vaidyapatī śaṃtu sannipātārṇavasya vā ||

sannipātaci(2)kitsāyā vyākhyānaṃ kriyatedhunā || 1 ||

amlasnigdhoṣṇatīkṣṇaiḥ kaṭumadhurarasātā(3)pasevā kaṣāyaiḥ

kāmaḥ krodhātirukṣair gurutarapiśitāhāranīhāraśītaiḥ ||

śoka(4)vyāyāmaciṃtāgrahagaṇavanitātyaṃtasevāprasaṃgaiḥ

prāyaḥ kupyaṃti puṃsāṃ madhusama(5)ya sarad varṣaṇe sannipātāḥ || 2 || (fol.1v1–5)

End

|| divyasamaryyādām āha ||

saṃdhike saptarātrāṇi tvaṃatake da(4)śarātrakaḥ ||

rugdāhe viṃśatir jñeyā trayoddhā cittavibhrame ||

śītāṃge pakṣam ekaṃ(5) tu taṃdrike paṃcaviṃśatiḥ ||

vijñeyā vāsarāś cete (!) kaṃṭhakubje trayodaśaḥ ||

karṇaketu(6) trayomāsī bhugnanetre (!) dināṣṭakaṃ ||

raktaṣṭhīvi daśāhāniś caturdaśa pralāpake || (!)

(7)jihvāke ṣoḍaśā hāni bhinyāse pakṣa saṃkhyayā ||

paramāyur idaṃ proktaṃ mriyate(8) tat kṣaṇād api

śarīrendriya satvātmanāṃ saṃyogaṃ paramāyur ity ucyate || || (fol.38v3–8)

Microfilm Details

Reel No. A 219/9

Date of Filming 23-12-1971

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-05-2005

Bibliography